—json {
"name":"Cc. Antya 6.16", "h1":"Cc. Antya 6.16", "label":"Text 16", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 6.16", "description":"When he received a message that Lord Śrī Caitanya Mahāprabhu had returned from Mathurā City, Raghunātha dāsa endeavored to go to the lotus feet of the Lord."
} —
Cc. Antya 6.16
Text
'mathurā haite prabhu āilā',—vārtā yabe pāilā
prabhu-pāśa calibāre udyoga karilā
Synonyms
mathurā haite—from Mathurā; prabhu āilā—Lord Śrī Caitanya Mahāprabhu has come back; vārtā—message; yabe pāilā—when he received; prabhu-pāśa—to Śrī Caitanya Mahāprabhu; calibāre—to go; udyoga karilā—made an endeavor.
Translation
When he received a message that Lord Śrī Caitanya Mahāprabhu had returned from Mathurā City, Raghunātha dāsa endeavored to go to the lotus feet of the Lord.