—json {
"name":"Cc. Antya 5.99", "h1":"Cc. Antya 5.99", "label":"Text 99", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 5.99", "description":"Bhagavān Ācārya submitted to Svarūpa Dāmodara Gosvāmī, \"A good brāhmaṇa has prepared a drama about Śrī Caitanya Mahāprabhu that appears exceptionally well composed."
} —
Cc. Antya 5.99
Text
svarūpera ṭhāñi ācārya kailā nivedana
eka vipra prabhura nāṭaka kariyāche uttama
Synonyms
svarūpera ṭhāñi—before Svarūpa Dāmodara Gosvāmī; ācārya—Bhagavān Ācārya; kailā—did; nivedana—submission; eka vipra—one brāhmaṇa; prabhura—of Śrī Caitanya Mahāprabhu; nāṭaka—drama; kariyāche—has composed; uttama—very nice.
Translation
Bhagavān Ācārya submitted to Svarūpa Dāmodara Gosvāmī, “A good brāhmaṇa has prepared a drama about Śrī Caitanya Mahāprabhu that appears exceptionally well composed.