—json {
"name":"Cc. Antya 20.110", "h1":"Cc. Antya 20.110", "label":"Text 110", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 20.110", "description":"In the Fifth Chapter, the Lord showed His favor to Pradyumna Miśra and made him hear topics of Kṛṣṇa from Rāmānanda Rāya."
} —
Cc. Antya 20.110
Text
pañcame—pradyumna-miśre prabhu kṛpā karilā
rāya-dvārā kṛṣṇa-kathā tāṅre śunāilā
Synonyms
pañcame—in the Fifth Chapter; pradyumna-miśre—unto Pradyumna Miśra; prabhu—Śrī Caitanya Mahāprabhu; kṛpā karilā—showed mercy; rāya-dvārā—with the help of Rāmānanda Rāya; kṛṣṇa-kathā—topics of Kṛṣṇa; tāṅre śunāilā—made him hear.
Translation
In the Fifth Chapter, the Lord showed His favor to Pradyumna Miśra and made him hear topics of Kṛṣṇa from Rāmānanda Rāya.