—json {
"name":"Cc. Antya 14.113", "h1":"Cc. Antya 14.113", "label":"Text 113", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 14.113", "description":"At that time, Paramānanda Purī and Brahmānanda Bhāratī arrived. Seeing them, Śrī Caitanya Mahāprabhu became somewhat respectful."
} —
Cc. Antya 14.113
Text
hena-kāle āilā purī, bhāratī,—dui-jana
duṅhe dekhi' mahāprabhura ha-ila sambhrama
Synonyms
hena-kāle—at this time; āilā—came; purī—Paramānanda Purī; bhāratī—Brahmānanda Bhāratī; dui-jana—two persons; duṅhe dekhi'—seeing both of them; mahāprabhura—of Śrī Caitanya Mahāprabhu; ha-ila—there was; sambhrama—respect.
Translation
At that time, Paramānanda Purī and Brahmānanda Bhāratī arrived. Seeing them, Śrī Caitanya Mahāprabhu became somewhat respectful.