使用者工具

—json {

  "name":"Cc. Antya 13.125",
  "h1":"Cc. Antya 13.125",
  "label":"Text 125",
  "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 13.125",
  "description":"Taking permission from Śrī Caitanya Mahāprabhu, Raghunātha Bhaṭṭa then departed for Vṛndāvana. When he arrived there, he put himself under the care of Rūpa and Sanātana Gosvāmīs."

} —

Cc. Antya 13.125

Text

prabhura ṭhāñi ājñā lañā gelā vṛndāvane
āśraya karilā āsi' rūpa-sanātane

Synonyms

prabhura ṭhāñi—from Śrī Caitanya Mahāprabhu; ājñā lañā—taking permission; gelā vṛndāvane—went to Vṛndāvana; āśraya karilā—took shelter; āsi'—coming; rūpa-sanātane—of Rūpa Gosvāmī and Sanātana Gosvāmī.

Translation

Taking permission from Śrī Caitanya Mahāprabhu, Raghunātha Bhaṭṭa then departed for Vṛndāvana. When he arrived there, he put himself under the care of Rūpa and Sanātana Gosvāmīs.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information