—json {
"name":"Cc. Antya 12.152", "h1":"Cc. Antya 12.152", "label":"Text 152", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 12.152", "description":"The affectionate loving exchanges between Jagadānanda Paṇḍita and Lord Śrī Caitanya Mahāprabhu continued in this manner, exactly like the exchanges between Satyabhāmā and Lord Kṛṣṇa related in Śrīmad-Bhāgavatam."
} —
Cc. Antya 12.152
Text
jagadānande-prabhute prema cale ei-mate
satyabhāmā-kṛṣṇe yaiche śuni bhāgavate
Synonyms
jagadānande-prabhute—between Jagadānanda Paṇḍita and the Lord; prema—affection; cale—goes on; ei-mate—in this way; satyabhāmā-kṛṣṇe—between Satyabhāmā and Kṛṣṇa; yaiche—as; śuni—we learn; bhāgavate—in the Śrīmad-Bhāgavatam.
Translation
The affectionate loving exchanges between Jagadānanda Paṇḍita and Lord Śrī Caitanya Mahāprabhu continued in this manner, exactly like the exchanges between Satyabhāmā and Lord Kṛṣṇa related in Śrīmad-Bhāgavatam.