—json {
"name":"Cc. Antya 12.148", "h1":"Cc. Antya 12.148", "label":"Text 148", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 12.148", "description":"Jagadānanda Paṇḍita thus distributed remnants of the Lord's food to Rāmāi, Nandāi, Govinda and Raghunātha Bhaṭṭa."
} —
Cc. Antya 12.148
Text
rāmāi, nandāi āra govinda, raghunātha
sabāre bāṅṭiyā dilā prabhura vyañjana-bhāta
Synonyms
rāmāi—Rāmāi Paṇḍita; nandāi—Nandāi; āra—and; govinda—Govinda; raghunātha—Raghunātha Bhaṭṭa; sabāre—for all of them; bāṅṭiyā dilā—distributed; prabhura—of Śrī Caitanya Mahāprabhu; vyañjana-bhāta—vegetables and rice.
Translation
Jagadānanda Paṇḍita thus distributed remnants of the Lord's food to Rāmāi, Nandāi, Govinda and Raghunātha Bhaṭṭa.