—json {
"name":"Cc. Antya 12.143", "h1":"Cc. Antya 12.143", "label":"Text 143", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 12.143", "description":"\"Rāmāi Paṇḍita and Raghunātha Bhaṭṭa did the cooking, and I want to give them some rice and vegetables.\""
} —
Cc. Antya 12.143
Text
rasuira kārya kairāche rāmāi, raghunātha
iṅhā sabāya dite cāhi kichu vyañjana-bhāta“
Synonyms
rasuira—of cooking; kārya—the work; kairāche—have done; rāmāi—Rāmāi; raghunātha—Raghunātha Bhaṭṭa; iṅhā—to them; sabāya—all; dite cāhi—I want to give; kichu—some; vyañjana-bhāta—rice and vegetables.
Translation
“Rāmāi Paṇḍita and Raghunātha Bhaṭṭa did the cooking, and I want to give them some rice and vegetables.”