使用者工具

—json {

  "name":"Cc. Antya 11.87",
  "h1":"Cc. Antya 11.87",
  "label":"Text 87",
  "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 11.87",
  "description":"With Paramānanda Purī and Brahmānanda Bhāratī, Śrī Caitanya Mahāprabhu sat down and accepted the prasāda. When He began to eat, so did all the Vaiṣṇavas."

} —

Cc. Antya 11.87

Text

purī-bhāratīra saṅge prabhu bhikṣā kailā
sakala vaiṣṇava tabe bhojana karilā

Synonyms

purī-bhāratīra saṅge—with Paramānanda Purī and Brahmānanda Bhāratī; prabhu—Śrī Caitanya Mahāprabhu; bhikṣā kailā—honored the prasāda; sakala vaiṣṇava—all the Vaiṣṇavas; tabe—then; bhojana karilā—began to eat.

Translation

With Paramānanda Purī and Brahmānanda Bhāratī, Śrī Caitanya Mahāprabhu sat down and accepted the prasāda. When He began to eat, so did all the Vaiṣṇavas.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information