—json {
"name":"Cc. Antya 11.87", "h1":"Cc. Antya 11.87", "label":"Text 87", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 11.87", "description":"With Paramānanda Purī and Brahmānanda Bhāratī, Śrī Caitanya Mahāprabhu sat down and accepted the prasāda. When He began to eat, so did all the Vaiṣṇavas."
} —
Cc. Antya 11.87
Text
purī-bhāratīra saṅge prabhu bhikṣā kailā
sakala vaiṣṇava tabe bhojana karilā
Synonyms
purī-bhāratīra saṅge—with Paramānanda Purī and Brahmānanda Bhāratī; prabhu—Śrī Caitanya Mahāprabhu; bhikṣā kailā—honored the prasāda; sakala vaiṣṇava—all the Vaiṣṇavas; tabe—then; bhojana karilā—began to eat.
Translation
With Paramānanda Purī and Brahmānanda Bhāratī, Śrī Caitanya Mahāprabhu sat down and accepted the prasāda. When He began to eat, so did all the Vaiṣṇavas.