—json {
"name":"Cc. Antya 1.127", "h1":"Cc. Antya 1.127", "label":"Text 127", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 1.127", "description":"Rāmānanda Rāya said, \"PIease recite the introductory verse of Vidagdhamādhava so that I can hear and examine it.\" Thus Śrī Rūpa Gosvāmī, being ordered by Śrī Caitanya Mahāprabhu, recited the verse (1.1)."
} —
Cc. Antya 1.127
Text
rāya kahe,—“nāndī-śloka paḍa dekhi, śuni?”
śrī-rūpa śloka paḍe prabhu-ājñā māni'
Synonyms
rāya kahe—Śrī Rāmānanda Rāya says; nāndī-śloka paḍa—please recite the introductory verse; dekhi—so that I can see; śuni—so that I can hear; śrī-rūpa śloka paḍe—Rūpa Gosvāmī recites the verse; prabhu-ājñā māni'—accepting the order of Śrī Caitanya Mahāprabhu.
Translation
Rāmānanda Rāya said, “PIease recite the introductory verse of Vidagdhamādhava so that I can hear and examine it.” Thus Śrī Rūpa Gosvāmī, being ordered by Śrī Caitanya Mahāprabhu, recited the verse (1.1).