—json {
"name":"Cc. Ādi 4.215", "h1":"Cc. Ādi 4.215", "label":"Text 215", "title":"Śrī Caitanya-caritāmṛta, Ādi-līlā 4.215", "description":"\"Just as Śrīmatī Rādhārāṇī is most dear to Śrī Kṛṣṇa, Her bathing place [Rādhā-kuṇḍa] is also dear to Him. Among all the gopīs, Śrīmatī Rādhārāṇī is supermost and very dear to Lord Kṛṣṇa.\""
} —
Cc. Ādi 4.215
Text
yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā
Synonyms
yathā—just as; rādhā—Śrīmatī Rādhārāṇī; priyā—very dear; viṣṇoḥ—to Lord Kṛṣṇa; tasyāḥ—Her; kuṇḍam—bathing place; priyam—very dear; tathā—so also; sarva-gopīṣu—among all the gopīs; sā—She; eva—certainly; ekā—alone; viṣṇoḥ—of Lord Kṛṣṇa; atyanta-vallabhā—most dear.
Translation
“Just as Śrīmatī Rādhārāṇī is most dear to Śrī Kṛṣṇa, Her bathing place [Rādhā-kuṇḍa] is also dear to Him. Among all the gopīs, Śrīmatī Rādhārāṇī is supermost and very dear to Lord Kṛṣṇa.”
Purport
This verse is from the Padma Purāṇa.