—json {
"name":"Cc. Ādi 3.84", "h1":"Cc. Ādi 3.84", "label":"Text 84", "title":"Śrī Caitanya-caritāmṛta, Ādi-līlā 3.84", "description":"Śrīmad-Bhāgavatam, the Mahābhārata, the Purāṇas and other works of Vedic literature all give evidence to prove that Lord Śrī Kṛṣṇa Caitanya Mahāprabhu is the incarnation of Kṛṣṇa."
} —
Cc. Ādi 3.84
Text
bhāgavata, bhārata-śāstra, āgama, purāṇa
caitanya-kṛṣṇa-avatāre prakaṭa pramāṇa
Synonyms
bhāgavata—Śrīmad-Bhāgavatam; bhārata-śāstra—Mahābhārata; āgama—works of Vedic literature; purāṇa—the Purāṇas; caitanya—as Lord Caitanya Mahāprabhu; kṛṣṇa—of Lord Kṛṣṇa; avatāre—in the incarnation; prakaṭa—displayed; pramāṇa—evidence.
Translation
Śrīmad-Bhāgavatam, the Mahābhārata, the Purāṇas and other works of Vedic literature all give evidence to prove that Lord Śrī Kṛṣṇa Caitanya Mahāprabhu is the incarnation of Kṛṣṇa.