—json {
"name":"Cc. Ādi 17.333", "h1":"Cc. Ādi 17.333", "label":"Text 333", "title":"Śrī Caitanya-caritāmṛta, Ādi-līlā 17.333", "description":"[Herein the author again describes the Pañca-tattva.] Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara, Śrīvāsa and all the devotees of Lord Caitanya."
} —
Cc. Ādi 17.333
Text
śrī-kṛṣṇa-caitanya, advaita, nityānanda
śrīvāsa-gadādharādi yata bhakta-vṛnda
Synonyms
śrī-kṛṣṇa-caitanya—Lord Śrī Caitanya Mahāprabhu; advaita—Advaita Ācārya Prabhu; nityānanda—Nityānanda Prabhu; śrīvāsa—Śrīvāsa Ṭhākura; gadādhara-ādi—and others like Gadādhara; yata—all; bhakta-vṛnda—all devotees.
Translation
[Herein the author again describes the Pañca-tattva.] Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara, Śrīvāsa and all the devotees of Lord Caitanya.