—json {
"name":"Cc. Ādi 13.54-55", "h1":"Cc. Ādi 13.54-55", "label":"Text 54-55", "title":"Śrī Caitanya-caritāmṛta, Ādi-līlā 13.54-55", "description":"Lord Śrī Kṛṣṇa, before appearing as Lord Caitanya, requested these devotees to precede Him: Śrī Śacīdevī, Jagannātha Miśra, Mādhavendra Purī, Keśava Bhāratī, Īśvara Purī, Advaita Ācārya, Śrīvāsa Paṇḍita, Ācāryaratna, Vidyānidhi and Ṭhākura Haridāsa."
} —
Cc. Ādi 13.54-55
Text
śrī-śacī-jagannātha, śrī-mādhava-purī
keśava bhāratī, āra śrī-īśvara purī
advaita ācārya, āra paṇḍita śrīvāsa
ācāryaratna, vidyānidhi, ṭhākura haridāsa
Synonyms
śrī-śacī-jagannātha—Śrīmatī Śacidevī and Jagannātha Miśra; śrī-mādhava purī—Śrī Mādhavendra Purī; keśava bhāratī—of the name Keśava Bhāratī; āra—and; śrī-īśvara purī—of the name Śrī Īśvara Purī; advaitaācārya—of the name Advaita Ācārya; āra—and; paṇḍita śrīvāsa—of the name Śrīvāsa Paṇḍita; ācārya-ratna—of the name Ācāryaratna; vidyānidhi—of the name Vidyānidhi; ṭhākura haridāsa—of the name Ṭhākura Haridāsa.
Translation
Lord Śrī Kṛṣṇa, before appearing as Lord Caitanya, requested these devotees to precede Him: Śrī Śacīdevī, Jagannātha Miśra, Mādhavendra Purī, Keśava Bhāratī, Īśvara Purī, Advaita Ācārya, Śrīvāsa Paṇḍita, Ācāryaratna, Vidyānidhi and Ṭhākura Haridāsa.