使用者工具

—json {

  "name":"Cc. Ādi 13.54-55",
  "h1":"Cc. Ādi 13.54-55",
  "label":"Text 54-55",
  "title":"Śrī Caitanya-caritāmṛta, Ādi-līlā 13.54-55",
  "description":"Lord Śrī Kṛṣṇa, before appearing as Lord Caitanya, requested these devotees to precede Him: Śrī Śacīdevī, Jagannātha Miśra, Mādhavendra Purī, Keśava Bhāratī, Īśvara Purī, Advaita Ācārya, Śrīvāsa Paṇḍita, Ācāryaratna, Vidyānidhi and Ṭhākura Haridāsa."

} —

Cc. Ādi 13.54-55

Text

śrī-śacī-jagannātha, śrī-mādhava-purī
keśava bhāratī, āra śrī-īśvara purī
advaita ācārya, āra paṇḍita śrīvāsa
ācāryaratna, vidyānidhi, ṭhākura haridāsa

Synonyms

śrī-śacī-jagannātha—Śrīmatī Śacidevī and Jagannātha Miśra; śrī-mādhava purī—Śrī Mādhavendra Purī; keśava bhāratī—of the name Keśava Bhāratī; āra—and; śrī-īśvara purī—of the name Śrī Īśvara Purī; advaitaācārya—of the name Advaita Ācārya; āra—and; paṇḍita śrīvāsa—of the name Śrīvāsa Paṇḍita; ācārya-ratna—of the name Ācāryaratna; vidyānidhi—of the name Vidyānidhi; ṭhākura haridāsa—of the name Ṭhākura Haridāsa.

Translation

Lord Śrī Kṛṣṇa, before appearing as Lord Caitanya, requested these devotees to precede Him: Śrī Śacīdevī, Jagannātha Miśra, Mādhavendra Purī, Keśava Bhāratī, Īśvara Purī, Advaita Ācārya, Śrīvāsa Paṇḍita, Ācāryaratna, Vidyānidhi and Ṭhākura Haridāsa.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information