—json {
"name":"Cc. Ādi 12.54", "h1":"Cc. Ādi 12.54", "label":"Text 54", "title":"Śrī Caitanya-caritāmṛta, Ādi-līlā 12.54", "description":"Only Lord Caitanya Mahāprabhu could understand the intentions of Advaita Ācārya, and Advaita Ācārya appreciated the grave instruction of Lord Caitanya Mahāprabhu."
} —
Cc. Ādi 12.54
Text
ācāryera abhiprāya prabhu-mātra bujhe
prabhura gambhīra vākya ācārya samujhe
Synonyms
ācāryera—of Advaita Ācārya; abhiprāya—intention; prabhu-mātra—only Lord Caitanya Mahāprabhu; bujhe—can understand; prabhura—of Lord Caitanya Mahāprabhu; gambhīra—grave; vākya—instruction; ācārya—Advaita Ācārya; samujhe—can understand.
Translation
Only Lord Caitanya Mahāprabhu could understand the intentions of Advaita Ācārya, and Advaita Ācārya appreciated the grave instruction of Lord Caitanya Mahāprabhu.