—json {
"name":"Cc. Ādi 11.18", "h1":"Cc. Ādi 11.18", "label":"Text 18", "title":"Śrī Caitanya-caritāmṛta, Ādi-līlā 11.18", "description":"Śrī Mādhava Ghoṣa was a principal performer of kīrtana. While he sang, Nityānanda Prabhu danced."
} —
Cc. Ādi 11.18
Text
śrī-mādhava ghoṣa—mukhya kīrtanīyā-gaṇe
nityānanda-prabhu nṛtya kare yāṅra gāne
Synonyms
śrī-mādhava ghoṣa—of the name Śrī Mādhava Ghoṣa; mukhya—chief; kīrtanīyā-gaṇe—amongst the performers of saṅkīrtana; nityānanda-prabhu—of the name Nityānanda Prabhu; nṛtya—dance; kare—does; yāṅra—whose; gāne—in song.
Translation
Śrī Mādhava Ghoṣa was a principal performer of kīrtana. While he sang, Nityānanda Prabhu danced.