使用者工具

—json {

  "name":"Cc. Ādi 10.118",
  "h1":"Cc. Ādi 10.118",
  "label":"Text 118",
  "title":"Śrī Caitanya-caritāmṛta, Ādi-līlā 10.118",
  "description":"These three were Rāmadāsa, Mādhava Ghoṣa and Vāsudeva Ghoṣa. Govinda Ghoṣa, however, remained with Śrī Caitanya Mahāprabhu at Jagannātha Purī and thus felt great satisfaction."

} —

Cc. Ādi 10.118

Text

rāmadāsa, mādhava, āra vāsudeva ghoṣa
prabhu-saṅge rahe govinda pāiyā santoṣa

Synonyms

rāmadāsa—of the name Rāmadāsa; mādhava—of the name Mādhava; āra—and; vāsudevaghoṣa—of the name Vāsudeva Ghoṣa; prabhu-saṅge—in the company of Lord Caitanya Mahāprabhu; rahe—remained; govinda—of the name Govinda; pāiyā—feeling; santoṣa—great satisfaction.

Translation

These three were Rāmadāsa, Mādhava Ghoṣa and Vāsudeva Ghoṣa. Govinda Ghoṣa, however, remained with Śrī Caitanya Mahāprabhu at Jagannātha Purī and thus felt great satisfaction.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information