—json {
"name":"Cc. Ādi 10.118", "h1":"Cc. Ādi 10.118", "label":"Text 118", "title":"Śrī Caitanya-caritāmṛta, Ādi-līlā 10.118", "description":"These three were Rāmadāsa, Mādhava Ghoṣa and Vāsudeva Ghoṣa. Govinda Ghoṣa, however, remained with Śrī Caitanya Mahāprabhu at Jagannātha Purī and thus felt great satisfaction."
} —
Cc. Ādi 10.118
Text
rāmadāsa, mādhava, āra vāsudeva ghoṣa
prabhu-saṅge rahe govinda pāiyā santoṣa
Synonyms
rāmadāsa—of the name Rāmadāsa; mādhava—of the name Mādhava; āra—and; vāsudevaghoṣa—of the name Vāsudeva Ghoṣa; prabhu-saṅge—in the company of Lord Caitanya Mahāprabhu; rahe—remained; govinda—of the name Govinda; pāiyā—feeling; santoṣa—great satisfaction.
Translation
These three were Rāmadāsa, Mādhava Ghoṣa and Vāsudeva Ghoṣa. Govinda Ghoṣa, however, remained with Śrī Caitanya Mahāprabhu at Jagannātha Purī and thus felt great satisfaction.