—json {
"name":"Bg. Verses", "h1":"Bhagavad-gītā Verse Index", "label":"Verses", "title":"Bhagavad-gītā As It Is Verse Index", "description":"This index gives a listing of the first and third lines of each four-line Sanskrit verse of the Bhagavad-gītā, and both lines of each two-line verse. The references are to chapter and text."
} —
Verses
This index gives a listing of the first and third lines of each four-line Sanskrit verse of the Bhagavad-gītā, and both lines of each two-line verse. The references are to chapter and text.
A
- abhayaṁ sattva-saṁśuddhir, 16.1
- abhisandhāya tu phalaṁ, 17.12
- abhito brahma-nirvāṇaṁ, 5.26
- abhyāsād ramate yatra, 18.36
- abhyāsa-yoga-yuktena, 8.8
- abhyāsa-yogena tato, 12.9
- abhyāsena tu kaunteya, 6.35
- abhyāse ’py asamartho ’si, 12.10
- abhyutthānam adharmasya, 4.7
- ā-brahma-bhuvanāl lokāḥ, 8.16
- ācaraty ātmanaḥ śreyas, 16.22
- ācāryāḥ pitaraḥ putrās, 1.33
- ācāryam upasaṅgamya, 1.2
- ācāryān mātulān bhrātṝn, 1.26
- ācāryopāsanaṁ śaucaṁ, 13.8
- acchedyo ’yam adāhyo ’yam, 2.24
- adeśa-kāle yad dānam, 17.22
- adharmābhibhavāt kṛṣṇa, 1.40
- adharmaṁ dharmam iti yā, 18.32
- adhaś ca mūlāny anusantatāni 15.2
- adhaś cordhvaṁ prasṛtās, 15.2
- adhibhūtaṁ ca kiṁ proktam, 8.1
- adhibhūtaṁ kṣaro bhāvaḥ, 8.4
- adhiṣṭhānaṁ tathā kartā, 18.14
- adhiṣṭhāya manaś cāyaṁ, 15.9
- adhiyajñaḥ kathaṁ ko ’tra, 8.2
- adhiyajño ’ham evātra, 8.4
- adhyātma-jñāna-nityatvaṁ, 13.12
- adhyātma-vidyā vidyānāṁ,10.32
- adhyeṣyate ca ya imaṁ, 18.70
- āḍhyo ’bhijanavān asmi, 16.15
- ādityānām ahaṁ viṣṇur, 10.21
- adṛṣṭa-pūrvaṁ hṛṣito ’smi, 11.45
- adveṣṭā sarva-bhūtānāṁ, 12.13
- ādy-antavantaḥ kaunteya, 5.22
- aham ādir hi devānāṁ, 10.2
- aham ādiś ca madhyaṁ ca, 10.20
- aham ātmā guḍākeśa, 10.20
- aham evākṣayaḥ kālo, 10.33
- ahaṁ hi sarva-yajñānāṁ, 9.24
- ahaṁ kratur ahaṁ yajñaḥ, 9.16
- ahaṁ kṛtsnasya jagataḥ, 7.6
- ahaṁ sarvasya prabhavo, 10.8
- ahaṁ tvāṁ sarva-pāpebhyo, 18.66
- ahaṁ vaiśvānaro bhūtvā, 15.14
- ahaṅkāra itīyaṁ me, 7.4
- ahaṅkāraṁ balaṁ darpaṁ, 16.18
- ahaṅkāraṁ balaṁ darpaṁ, 18.53
- ahaṅkāra-vimūḍhātmā, 3.27
- āhārā rājasasyeṣṭā, 17.9
- āhāras tv api sarvasya, 17.7
- ahiṁsā samatā tuṣṭis, 10.5
- ahiṁsā satyam akrodhas, 16.2
- aho bata mahat pāpaṁ, 1.44
- āhus tvām ṛṣayaḥ sarve, 10.13
- airāvataṁ gajendrāṇāṁ, 10.27
- ajānatā mahimānaṁ tavedaṁ, 11.41
- ajñānaṁ cābhijātasya, 16.4
- ajñānenāvṛtaṁ jñānaṁ, 5.15
- ajñaś cāśraddadhānaś ca, 4.40
- ajo nityaḥ śāśvato ’yaṁ purāṇo, 2.20
- ajo ’pi sann avyayātmā, 4.6
- akarmaṇaś ca boddhavyaṁ, 4.17
- ākhyāhi me ko bhavān ugra-, 11.31
- akīrtiṁ cāpi bhūtāni, 2.34
- akṣaraṁ brahma paramaṁ, 8.3
- akṣarāṇām a-kāro ’smi, 10.33
- amānitvam adambhitvam, 13.8
- amī ca tvāṁ dhṛtarāṣṭrasya, 11.26
- amī hi tvāṁ sura-saṅghā, 11.21
- amṛtaṁ caiva mṛtyuś ca, 9.19
- anādi-madhyāntam ananta-, 11.19
- anādi mat-paraṁ brahma, 13.13
- anāditvān nirguṇatvāt, 13.32
- ananta deveśa jagan-nivāsa, 11.37
- anantaś cāsmi nāgānāṁ, 10.29
- anantavijayaṁ rājā, 1.16
- ananta-vīryāmita-vikramas, 11.40
- ananya-cetāḥ satataṁ, 8.14
- ananyāś cintayanto māṁ, 9.22
- ananyenaiva yogena, 12.6
- anapekṣaḥ śucir dakṣa, 12.16
- anārya-juṣṭam asvargyam, 2.2
- anāśino ’prameyasya, 2.18
- anāśritaḥ karma-phalaṁ, 6.1
- anātmanas tu śatrutve, 6.6
- aneka-bāhūdara-vaktra, 11.16
- aneka-citta-vibhrāntā, 16.16
- aneka-divyābharaṇaṁ, 11.10
- aneka-janma-saṁsiddhas, 6.45
- aneka-vaktra-nayanam, 11.10
- anena prasaviṣyadhvam, 3.10
- anicchann api vārṣṇeya, 3.36
- aniketaḥ sthira-matir, 12.19
- aniṣṭam iṣṭaṁ miśraṁ ca, 18.12
- anityam asukhaṁ lokam, 9.33
- annād bhavanti bhūtāni, 3.14
- anta-kāle ca mām eva, 8.5
- antavanta ime dehā, 2.18
- antavat tu phalaṁ teṣāṁ, 7.23
- anubandhaṁ kṣayaṁ, 18.25
- anudvega-karaṁ vākyaṁ, 17.15
- anye ca bahavaḥ śūrā, 1.9
- anye sāṅkhyena yogena, 13.25
- anye tv evam ajānantaḥ, 13.26
- apāne juhvati prāṇaṁ, 4.29
- aparaṁ bhavato janma, 4.4
- aparaspara-sambhūtaṁ, 16.8
- apare niyatāhārāḥ, 4.29
- apareyam itas tv anyāṁ, 7.5
- aparyāptaṁ tad asmākaṁ, 1.10
- apaśyad deva-devasya, 11.13
- aphalākāṅkṣibhir yajño, 17.11
- aphalākāṅkṣibhir yuktaiḥ, 17.17
- aphala-prepsunā karma, 18.23
- api ced asi pāpebhyaḥ, 4.36
- api cet su-durācāro, 9.30
- api trailokya-rājyasya, 1.35
- aprakāśo ’pravṛttiś ca, 14.13
- aprāpya māṁ nivartante, 9.3
- aprāpya yoga-saṁsiddhiṁ, 6.37
- apratiṣṭho mahā-bāho, 6.38
- āpūryamāṇam acala-, 2.70
- asad ity ucyate pārtha, 17.28
- asakta-buddhiḥ sarvatra, 18.49
- asaktaṁ sarva-bhṛc caiva, 13.15
- asaktir anabhiṣvaṅgaḥ, 13.10
- asakto hy ācaran karma, 3.19
- asammūḍhaḥ sa martyeṣu, 10.3
- asaṁśayaṁ mahā-bāho, 6.35
- asaṁśayaṁ samagraṁ māṁ, 7.1
- asaṁyatātmanā yogo,6.36
- āśā-pāśa-śatair baddhāḥ, 16.12
- aśāstra-vihitaṁ ghoraṁ, 17.5
- asat-kṛtam avajñātaṁ, 17.22
- asatyam apratiṣṭhaṁ te, 16.8
- asau mayā hataḥ śatrur, 16.14
- āścarya-vac cainam anyaḥ, 2.29
- āścarya-vat paśyati kaścid, 2.29
- asito devalo vyāsaḥ, 10.13
- asmākaṁ tu viśiṣṭā ye, 1.7
- aśocyān anvaśocas tvaṁ, 2.11
- aśraddadhānāḥ puruṣā, 9.3
- aśraddhayā hutaṁ dattaṁ, 17.28
- āsthitaḥ sa hi yuktātmā, 7.18
- āsurīṁ yonim āpannā, 16.20
- āśvāsayām āsa ca bhītam enaṁ, 11.50
- aśvatthaḥ sarva-vṛkṣāṇāṁ, 10.26
- aśvatthāmā vikarṇaś ca, 1.8
- aśvattham enaṁ su-virūḍha-, 15.3
- atattvārtha-vad alpaṁ ca, 18.22
- atha cainaṁ nitya-jātaṁ, 2.26
- atha cet tvam ahaṅkārān, 18.58
- atha cet tvam imaṁ, 2.33
- atha cittaṁ samādhātuṁ, 12.9
- athaitad apy aśakto ’si, 12.11
- atha kena prayukto ’yaṁ, 3.36
- atha vā bahunaitena, 10.42
- atha vā yoginām eva, 6.42
- atha vyavasthitān dṛṣṭvā, 1.20
- ātmaiva hy ātmano bandhur, 6.5
- ātmany eva ca santuṣṭas, 3.17
- ātmany evātmanā tuṣṭaḥ, 2.55
- ātma-sambhāvitāḥ stabdhā, 16.17
- ātma-saṁsthaṁ manaḥ kṛtvā, 6.25
- ātma-saṁyama-yogāgnau, 4.27
- ātmaupamyena sarvatra, 6.32
- ātmavantaṁ na karmāṇi, 4.41
- ātma-vaśyair vidheyātmā, 2.64
- ato ’smi loke vede ca, 15.18
- atra śūrā maheṣv-āsā, 1.4
- atyeti tat sarvam idaṁ viditvā, 8.28
- avācya-vādāṁś ca bahūn, 2.36
- avajānanti māṁ mūḍhā, 9.11
- avāpya bhūmāv asapatnam, 2.8
- avibhaktaṁ ca bhūteṣu, 13.17
- avibhaktaṁ vibhakteṣu, 18.20
- avināśi tu tad viddhi, 2.17
- āvṛtaṁ jñānam etena, 3.39
- avyaktādīni bhūtāni, 2.28
- avyaktād vyaktayaḥ sarvāḥ, 8.18
- avyaktā hi gatir duḥkhaṁ, 12.5
- avyaktaṁ vyaktim āpannaṁ, 7.24
- avyakta-nidhanāny eva, 2.28
- avyakto ’kṣara ity uktas, 8.21
- avyakto ’yam acintyo ’yam, 2.25
B
- bahavo jñāna-tapasā, 4.10
- bahir antaś ca bhūtānām, 13.16
- bahūdaraṁ bahu-daṁṣṭrā-, 11.23
- bahūnāṁ janmanām ante, 7.19
- bahūni me vyatītāni, 4.5
- bahūny adṛṣṭa-pūrvāṇi, 11.6
- bahu-śākhā hy anantāś ca, 2.41
- bāhya-sparśeṣv asaktātmā, 5.21
- balaṁ balavatāṁ cāhaṁ, 7.11
- bandhaṁ mokṣaṁ ca yā, 18.30
- bandhur ātmātmanas tasya, 6.6
- bhajanty ananya-manaso, 9.13
- bhaktiṁ mayi parāṁ kṛtvā, 18.68
- bhakto ’si me sakhā ceti, 4.3
- bhaktyā mām abhijānāti, 18.55
- bhaktyā tv ananyayā śakya, 11.54
- bhavāmi na cirāt pārtha, 12.7
- bhavān bhīṣmaś ca karṇaś ca, 1.8
- bhavanti bhāvā bhūtānāṁ, 10.5
- bhavanti sampadaṁ daivīm, 16.3
- bhavāpyayau hi bhūtānāṁ, 11.2
- bhāva-saṁśuddhir ity etat, 17.16
- bhavaty atyāgināṁ pretya, 18.12
- bhaviṣyāṇi ca bhūtāni, 7.26
- bhavitā na ca me tasmād, 18.69
- bhayād raṇād uparataṁ, 2.35
- bhīṣma-droṇa-pramukhataḥ, 1.25
- bhīṣmam evābhirakṣantu, 1.11
- bhīṣmo droṇaḥ sūta-putras, 11.26
- bhogaiśvarya-prasaktānāṁ, 2.44
- bhoktāraṁ yajña-tapasāṁ, 5.29
- bhrāmayan sarva-bhūtāni, 18.61
- bhruvor madhye prāṇam, 8.10
- bhūmir āpo ’nalo vāyuḥ, 7.4
- bhuñjate te tv aghaṁ pāpā, 3.13
- bhūta-bhartṛ ca taj jñeyaṁ, 13.17
- bhūta-bhāvana bhūteśa, 10.15
- bhūta-bhāvodbhava-karo, 8.3
- bhūta-bhṛn na ca bhūta-stho, 9.5
- bhūta-grāmaḥ sa evāyaṁ, 8.19
- bhūta-grāmam imaṁ kṛtsnam, 9.8
- bhūtāni yānti bhūtejyā, 9.25
- bhūta-prakṛti-mokṣaṁ ca, 13.35
- bhūya eva mahā-bāho, 10.1
- bhūyaḥ kathaya tṛptir hi, 10.18
- bījaṁ māṁ sarva-bhūtānāṁ, 7.10
- brahma-bhūtaḥ prasannātmā, 18.54
- brahmacaryam ahiṁsā ca, 17.14
- brahmāgnāv apare yajñaṁ, 4.25
- brahmaiva tena gantavyaṁ, 4.24
- brāhmaṇa-kṣatriya-viśāṁ, 18.41
- brahmāṇam īśaṁ, 11.15
- brāhmaṇās tena vedāś ca, 17.23
- brahmaṇo hi pratiṣṭhāham, 14.27
- brahmaṇy ādhāya karmāṇi, 5.10
- brahmārpaṇaṁ brahma havir, 4.24
- brahma-sūtra-padaiś caiva, 13.5
- bṛhat-sāma tathā sāmnāṁ, 10.35
C
- cetasā sarva-karmāṇi, 18.57
D
- dadāmi buddhi-yogaṁ taṁ, 10.10
- daivam evāpare yajñaṁ, 4.25
- daivī hy eṣā guṇa-mayī, 7.14
- daivī sampad vimokṣāya, 16.5
- daivo vistaraśaḥ prokta, 16.6
- dambhāhaṅkāra-saṁyuktāḥ, 17.5
- dambho darpo ’bhimānaś ca, 16.4
- daṁṣṭrā-karālāni ca te, 11.25
- dāna-kriyāś ca vividhāḥ, 17.25
- dānaṁ damaś ca yajñaś ca, 16.1
- dānam īśvara-bhāvaś ca, 18.43
- daṇḍo damayatām asmi, 10.38
- darśayām āsa pārthāya, 11.9
- dātavyam iti yad dānaṁ, 17.20
- dayā bhūteṣv aloluptvaṁ, 16.2
- dehī nityam avadhyo ’yaṁ, 2.30
- dehino ’smin yathā dehe, 2.13
- deśe kāle ca pātre ca, 17.20
- devā apy asya rūpasya, 11.52
- deva-dvija-guru-prājña-, 17.14
- devān bhāvayatānena, 3.11
- devān deva-yajo yānti, 7.23
- dharma-kṣetre kuru-kṣetre, 1.1
- dharma-saṁsthāpanārthāya, 4.8
- dharmāviruddho bhūteṣu, 7.11
- dharme naṣṭe kulaṁ kṛtsnam, 1.39
- dharmyād dhi yuddhāc chreyo, 2.31
- dhārtarāṣṭrā raṇe hanyus, 1.45
- dhārtarāṣṭrasya durbuddher, 1.23
- dhṛṣṭadyumno virāṭaś ca, 1.17
- dhṛṣṭaketuś cekitānaḥ, 1.5
- dhṛtyā yayā dhārayate, 18.33
- dhūmenāvriyate vahnir, 3.38
- dhūmo rātris tathā kṛṣṇaḥ, 8.25
- dhyānāt karma-phala-tyāgas, 12.12
- dhyāna-yoga-paro nityaṁ, 18.52
- dhyānenātmani paśyanti, 13.25
- dhyāyato viṣayān puṁsaḥ, 2.62
- diśo na jāne na labhe ca, 11.25
- divi sūrya-sahasrasya, 11.12
- divya-mālyāmbara-dharaṁ, 11.11
- divyaṁ dadāmi te cakṣuḥ, 11.8
- dīyate ca parikliṣṭaṁ, 17.21
- doṣair etaiḥ kula-ghnānāṁ, 1.42
- draṣṭum icchāmi te rūpam, 11.3
- dravya-yajñās tapo-yajñā, 4.28
- droṇaṁ ca bhīṣmaṁ ca, 11.34
- dṛṣṭvādbhutaṁ rūpam, 11.20
- dṛṣṭvā hi tvāṁ, 11.24
- dṛṣṭvā tu pāṇḍavānīkaṁ, 1.2
- dṛṣṭvedaṁ mānuṣaṁ rūpaṁ, 11.51
- dṛṣṭvemaṁ sva-janaṁ kṛṣṇa, 1.28
- drupado draupadeyāś ca, 1.18
- dvandvair vimuktāḥ, 15.5
- dvau bhūta-sargau loke ’smin, 16.6
- dvāv imau puruṣau loke, 15.16
- dyāv ā-pṛthivyor idam, 11.20
- dyūtaṁ chalayatām asmi, 10.36
E
- ekākī yata-cittātmā, 6.10
- ekam apy āsthitaḥ samyag, 5.4
- ekaṁ sāṅkhyaṁ ca yogaṁ ca, 5.5
- ekatvena pṛthaktvena, 9.15
- ekayā yāty anāvṛttim, 8.26
- eko ’tha vāpy acyuta, 11.42
- etac chrutvā vacanaṁ, 11.35
- etad buddhvā buddhimān, 15.20
- etad dhi durlabha-taraṁ, 6.42
- etad veditum icchāmi, 13.1
- etad-yonīni bhūtāni, 7.6
- etad yo vetti taṁ prāhuḥ, 13.2
- etair vimohayaty eṣa, 3.40
- etair vimuktaḥ kaunteya, 16.22
- etaj jñānam iti proktam, 13.12
- etāṁ dṛṣṭim avaṣṭabhya, 16.9
- etāṁ vibhūtiṁ yogaṁ ca, 10.7
- etan me saṁśayaṁ kṛṣṇa, 6.39
- etān na hantum icchāmi, 1.34
- etāny api tu karmāṇi, 18.6
- etasyāhaṁ na paśyāmi, 6.33
- etat kṣetraṁ samāsena, 13.7
- evaṁ bahu-vidhā yajñā, 4.32
- evaṁ buddheḥ paraṁ, 3.43
- evam etad yathāttha tvam, 11.3
- evaṁ jñātvā kṛtaṁ karma, 4.15
- evaṁ paramparā-prāptam, 4.2
- evaṁ pravartitaṁ cakraṁ, 3.16
- evaṁ satata-yuktā ye, 12.1
- evaṁ trayī-dharmam, 9.21
- evam ukto hṛṣīkeśo, 1.24
- evam uktvā hṛṣīkeśaṁ, 2.9
- evam uktvārjunaḥ saṅkhye, 1.46
- evam uktvā tato rājan, 11.9
- evaṁ-rūpaḥ śakya ahaṁ, 11.48
G
- gacchanty apunar-āvṛttiṁ, 5.17
- gām āviśya ca bhūtāni, 15.13
- gandharvāṇāṁ citrarathaḥ, 10.26
- gandharva-yakṣāsura-, 11.22
- gāṇḍīvaṁ sraṁsate hastāt, 1.29
- gata-saṅgasya muktasya, 4.23
- gatāsūn agatāsūṁś ca, 2.11
- gatir bhartā prabhuḥ sākṣī, 9.18
- gṛhītvaitāni saṁyāti, 15.8
H
- hanta te kathayiṣyāmi, 10.19
- harṣāmarṣa-bhayodvegair, 12.15
- harṣa-śokānvitaḥ kartā, 18.27
- hato vā prāpsyasi svargaṁ, 2.37
- hatvāpi sa imāḻ lokān, 18.17
- hatvārtha-kāmāṁs tu gurūn, 2.5
- hetunānena kaunteya, 9.10
- hṛṣīkeśaṁ tadā vākyam, 1.20
I
- idam adya mayā labdham, 16.13
- idam astīdam api me, 16.13
- idaṁ jñānam upāśritya, 14.2
- idaṁ śarīraṁ kaunteya, 13.2
- idaṁ te nātapaskāya, 18.67
- idaṁ tu te guhya-tamaṁ, 9.1
- idānīm asmi saṁvṛttaḥ, 11.51
- ijyate bharata-śreṣṭha, 17.12
- īkṣate yoga-yuktātmā, 6.29
- imaṁ vivasvate yogaṁ, 4.1
- indriyāṇāṁ hi caratāṁ, 2.67
- indriyāṇāṁ manaś cāsmi, 10.22
- indriyāṇi daśaikaṁ ca, 13.6
- indriyāṇi mano buddhir, 3.40
- indriyāṇīndriyārthebhyas, 2.58
- indriyāṇīndriyārthebhyas, 2.68
- indriyāṇīndriyārtheṣu, 5.9
- indriyāṇi parāṇy āhur, 3.42
- indriyāṇi pramāthīni, 2.60
- indriyārthān vimūḍhātmā, 3.6
- indriyārtheṣu vairāgyam, 13.9
- indriyasyendriyasyārthe, 3.34
J
- jaghanya-guṇa-vṛtti-sthā, 14.18
- jahi śatruṁ mahā-bāho, 3.43
- janma-bandha-vinirmuktāḥ, 2.51
- janma karma ca me divyam, 4.9
- janma-mṛtyu-jarā-duḥkhair, 14.20
- janma-mṛtyu-jarā-vyādhi-, 13.9
- jarā-maraṇa-mokṣāya, 7.29
- jātasya hi dhruvo mṛtyur, 2.27
- jayo ’smi vyavasāyo ’smi, 10.36
- jhaṣāṇāṁ makaraś cāsmi, 10.31
- jijñāsur api yogasya, 6.44
- jitātmanaḥ praśāntasya, 6.7
- jīva-bhūtāṁ mahā-bāho, 7.5
- jīvanaṁ sarva-bhūteṣu, 7.9
- jñānāgni-dagdha-, 4.19
- jñānāgniḥ sarva-karmāṇi, 4.37
- jñānam āvṛtya tu tamaḥ, 14.9
- jñānaṁ jñeyaṁ jñāna-, 13.18
- jñānaṁ jñeyaṁ parijñātā, 18.18
- jñānaṁ karma ca kartā ca, 18.19
- jñānaṁ labdhvā parāṁ śāntim, 4.39
- jñānaṁ te ’haṁ sa-vijñānam, 7.2
- jñānaṁ vijñānam āstikyaṁ, 18.42
- jñānaṁ vijñāna-sahitaṁ, 9.1
- jñānaṁ yadā tadā vidyād, 14.11
- jñāna-vijñāna-tṛptātmā, 6.8
- jñāna-yajñena cāpy anye, 9.15
- jñāna-yajñena tenāham, 18.70
- jñāna-yogena sāṅkhyānāṁ, 3.3
- jñānena tu tad ajñānaṁ, 5.16
- jñātuṁ draṣṭuṁ ca tattvena, 11.54
- jñātvā śāstra-vidhānoktaṁ, 16.24
- jñeyaḥ sa nitya-sannyāsī, 5.3
- jñeyaṁ yat tat pravakṣyāmi, 13.13
- joṣayet sarva-karmāṇi, 3.26
K
- kaccid ajñāna-sammohaḥ, 18.72
- kaccid etac chrutaṁ pārtha, 18.72
- kaccin nobhaya-vibhraṣṭaś, 6.38
- kair liṅgais trīn guṇān etān, 14.21
- kair mayā saha yoddhavyam, 1.22
- kālo ’smi loka-kṣaya-kṛt, 11.32
- kalpa-kṣaye punas tāni, 9.7
- kāma eṣa krodha eṣa, 3.37
- kāmaḥ krodhas tathā, 16.21
- kāmais tais tair hṛta-jñānāḥ, 7.20
- kāma-krodha-vimuktānāṁ, 5.26
- kāma-krodhodbhavaṁ vegaṁ, 5.23
- kāmam āśritya duṣpūraṁ, 16.10
- kāma-rūpeṇa kaunteya, 3.39
- kāmātmānaḥ svarga-parā, 2.43
- kāmopabhoga-paramā, 16.11
- kāmyānāṁ karmaṇāṁ, 18.2
- kāṅkṣantaḥ karmaṇāṁ, 4.12
- kāraṇaṁ guṇa-saṅgo ’sya, 13.22
- karaṇaṁ karma karteti, 18.18
- karma brahmodbhavaṁ, 3.15
- karma caiva tad-arthīyaṁ, 17.27
- karma-jaṁ buddhi-yuktā hi, 2.51
- karma-jān viddhi tān sarvān, 4.32
- karmaṇaḥ sukṛtasyāhuḥ, 14.16
- karmaṇaiva hi saṁsiddhim, 3.20
- karmāṇi pravibhaktāni, 18.41
- karmaṇo hy api boddhavyaṁ, 4.17
- karmaṇy abhipravṛtto ’pi, 4.20
- karmaṇy akarma yaḥ paśyed, 4.18
- karmaṇy evādhikāras te, 2.47
- karmendriyaiḥ karma-yogam, 3.7
- karmendriyāṇi saṁyamya, 3.6
- karmibhyaś cādhiko yogī, 6.46
- kārpaṇya-doṣopahata-, 2.7
- karṣayantaḥ śarīra-sthaṁ, 17.6
- kartavyānīti me pārtha, 18.6
- kartuṁ necchasi yan mohāt, 18.60
- kārya-kāraṇa-kartṛtve, 13.21
- kāryam ity eva yat karma, 18.9
- kāryate hy avaśaḥ karma, 3.5
- kasmāc ca te na nameran, 11.37
- kāśyaś ca parameṣv-āsaḥ, 1.17
- kathaṁ bhīṣmam ahaṁ, 2.4
- katham etad vijānīyāṁ, 4.4
- kathaṁ na jñeyam asmābhiḥ, 1.38
- kathaṁ sa puruṣaḥ pārtha, 2.21
- kathaṁ vidyām ahaṁ, 10.17
- kathayantaś ca māṁ nityaṁ, 10.9
- kaṭv-amla-lavaṇāty-uṣṇa-, 17.9
- kaunteya pratijānīhi, 9.31
- kaviṁ purāṇam anuśāsitāram, 8.9
- kāyena manasā buddhyā, 5.11
- kim-ācāraḥ kathaṁ caitāṁs, 14.21
- kiṁ karma kim akarmeti, 4.16
- kiṁ no rājyena govinda, 1.32
- kiṁ punar brāhmaṇāḥ puṇyā, 9.33
- kiṁ tad brahma kim, 8.1
- kirīṭinaṁ gadinaṁ cakra-, 11.46
- kirīṭinaṁ gadinaṁ cakriṇaṁ, 11.17
- kīrtiḥ śrīr vāk ca, 10.34
- kriyate bahulāyāsaṁ, 18.24
- kriyate tad iha proktaṁ, 17.18
- kriyā-viśeṣa-bahulāṁ, 2.43
- krodhād bhavati sammohaḥ, 2.63
- kṛpayā parayāviṣṭo, 1.27
- kṛṣi-go-rakṣya-vāṇijyaṁ, 18.44
- kṣaraḥ sarvāṇi bhūtāni, 15.16
- kṣetra-jñaṁ cāpi māṁ, 13.3
- kṣetra-kṣetrajña-saṁyogāt, 13.27
- kṣetra-kṣetrajñayor evam, 13.35
- kṣetra-kṣetrajñayor jñānaṁ, 13.3
- kṣetraṁ kṣetrī tathā, 13.34
- kṣipāmy ajasram aśubhān, 16.19
- kṣipraṁ bhavati dharmātmā, 9.31
- kṣipraṁ hi mānuṣe loke, 4.12
- kṣudraṁ hṛdaya-daurbalyaṁ, 2.3
L
M
- mac-cittaḥ sarva-durgāṇi, 18.58
- mac-cittā mad-gata-prāṇā, 10.9
- mad-anugrahāya paramaṁ, 11.1
- mad-artham api karmāṇi, 12.10
- mad-bhakta etad vijñāya, 13.19
- mad-bhāvā mānasā jātā, 10.6
- mādhavaḥ pāṇḍavaś caiva, 1.14
- mahā-bhūtāny ahaṅkāro, 13.6
- maharṣayaḥ sapta pūrve, 10.6
- maharṣīṇāṁ bhṛgur ahaṁ, 10.25
- mahāśano mahā-pāpmā, 3.37
- mahātmānas tu māṁ pārtha, 9.13
- mā karma-phala-hetur bhūr, 2.47
- mama dehe guḍākeśa, 11.7
- mamaivāṁśo jīva-loke, 15.7
- māmakāḥ pāṇḍavāś caiva, 1.1
- mām aprāpyaiva kaunteya, 16.20
- mām ātma-para-deheṣu, 16.18
- mama vartmānuvartante, 3.23
- mama vartmānuvartante, 4.11
- mama yonir mahad brahma, 14.3
- māṁ caivāntaḥ śarīra-sthaṁ, 17.6
- māṁ ca yo ’vyabhicāreṇa, 14.26
- mām evaiṣyasi satyaṁ te, 18.65
- mām evaiṣyasi yuktvaivam, 9.34
- mām eva ye prapadyante, 7.14
- māṁ hi pārtha vyapāśritya, 9.32
- mām upetya punar janma, 8.15
- mām upetya tu kaunteya, 8.16
- manaḥ-prasādaḥ, 17.16
- manaḥ saṁyamya mac-citto, 6.14
- manaḥ-ṣaṣṭhānīndriyāṇi, 15.7
- mānāpamānayos tulyas, 14.25
- manasaivendriya-grāmaṁ, 6.24
- manasas tu parā buddhir, 3.42
- man-manā bhava mad-bhakto, 9.34
- man-manā bhava mad-bhakto, 18.65
- mantro ’ham aham evājyam, 9.16
- manuṣyāṇāṁ sahasreṣu, 7.3
- manyase yadi tac chakyaṁ, 11.4
- marīcir marutām asmi, 10.21
- māsānāṁ mārga-śīrṣo ’ham, 10.35
- mā śucaḥ sampadaṁ daivīm, 16.5
- mā te vyathā mā ca, 11.49
- mat-karma-kṛn mat-paramo, 11.55
- mat-prasādād avāpnoti, 18.56
- mātrā-sparśās tu kaunteya, 2.14
- mat-sthāni sarva-bhūtāni, 9.4
- matta eveti tān viddhi, 7.12
- mattaḥ parataraṁ nānyat, 7.7
- mātulāḥ śvaśurāḥ pautrāḥ, 1.34
- maunaṁ caivāsmi, 10.38
- mayādhyakṣeṇa prakṛtiḥ, 9.10
- mayā hatāṁs tvaṁ jahi mā, 11.34
- mayaivaite nihatāḥ, 11.33
- mayā prasannena, 11.47
- mayā tatam idaṁ sarvaṁ, 9.4
- māyayāpahṛta-jñānā, 7.15
- mayi cānanya-yogena, 13.11
- mayi sarvam idaṁ protaṁ, 7.7
- mayi sarvāṇi karmāṇi, 3.30
- mayy arpita-mano-buddhir, 8.7
- mayy arpita-mano-buddhir, 12.14
- mayy āsakta-manāḥ pārtha, 7.1
- mayy āveśya mano ye māṁ, 12.2
- mayy eva mana ādhatsva, 12.8
- mithyaiṣa vyavasāyas te, 18.59
N
- nabhaḥ-spṛśaṁ dīptam, 11.24
- nabhaś ca pṛthivīṁ caiva, 1.19
- nābhinandati na dveṣṭi, 2.57
- na buddhi-bhedaṁ janayed, 3.26
- na cābhāvayataḥ śāntir, 2.66
- na cainaṁ kledayanty āpo, 2.23
- na caitad vidmaḥ kataran, 2.6
- na caiva na bhaviṣyāmaḥ, 2.12
- na ca māṁ tāni karmāṇi, 9.9
- na ca mat-sthāni bhūtāni, 9.5
- na ca śaknomy avasthātuṁ, 1.30
- na ca sannyasanād eva, 3.4
- na ca śreyo ’nupaśyāmi, 1.31
- na cāśuśrūṣave vācyaṁ, 18.67
- na cāsya sarva-bhūteṣu, 3.18
- na ca tasmān manuṣyeṣu, 18.69
- na cāti-svapna-śīlasya, 6.16
- nādatte kasyacit pāpaṁ, 5.15
- na dveṣṭi sampravṛttāni, 14.22
- na dveṣṭy akuśalaṁ karma, 18.10
- nāhaṁ prakāśaḥ sarvasya, 7.25
- nāhaṁ vedair na tapasā, 11.53
- na hi deha-bhṛtā śakyaṁ, 18.11
- na hi jñānena sadṛśaṁ, 4.38
- na hi kalyāṇa-kṛt kaścid, 6.40
- na hi kaścit kṣaṇam api, 3.5
- na hinasty ātmanātmānaṁ, 13.29
- na hi prapaśyāmi, 2.8
- na hi te bhagavan vyaktiṁ, 10.14
- na hy asannyasta-saṅkalpo, 6.2
- nainaṁ chindanti śastrāṇi, 2.23
- naiṣkarmya-siddhiṁ, 18.49
- naite sṛtī pārtha jānan, 8.27
- naiva kiñcit karomīti, 5.8
- naiva tasya kṛtenārtho, 3.18
- na jāyate mriyate vā kadācin, 2.20
- na kāṅkṣe vijayaṁ kṛṣṇa, 1.31
- na karmaṇām anārambhān, 3.4
- na karma-phala-saṁyogaṁ, 5.14
- na kartṛtvaṁ na karmāṇi, 5.14
- nakulaḥ sahadevaś ca, 1.16
- namaḥ purastād atha, 11.40
- na māṁ duṣkṛtino mūḍhāḥ, 7.15
- na māṁ karmāṇi limpanti, 4.14
- namaskṛtvā bhūya evāha, 11.35
- namasyantaś ca māṁ bhaktyā, 9.14
- na me pārthāsti kartavyaṁ, 3.22
- na me viduḥ sura-gaṇāḥ, 10.2
- namo namas te ’stu, 11.39
- nānā-śastra-praharaṇāḥ, 1.9
- nānavāptam avāptavyaṁ, 3.22
- nānā-vidhāni divyāni, 11.5
- nāntaṁ na madhyaṁ, 11.16
- nānto ’sti mama divyānāṁ, 10.40
- nānyaṁ guṇebhyaḥ kartāraṁ, 14.19
- nāpnuvanti mahātmānaḥ, 8.15
- na prahṛṣyet priyaṁ prāpya, 5.20
- narake niyataṁ vāso, 1.43
- na rūpam asyeha, 15.3
- na sa siddhim avāpnoti, 16.23
- nāsato vidyate bhāvo, 2.16
- na śaucaṁ nāpi cācāro, 16.7
- nāśayāmy ātma-bhāva-stho, 10.11
- nāsti buddhir ayuktasya, 2.66
- naṣṭo mohaḥ smṛtir labdhā, 18.73
- na tad asti pṛthivyāṁ vā, 18.40
- na tad asti vinā yat syān, 10.39
- na tad bhāsayate sūryo, 15.6
- na tu mām abhijānanti, 9.24
- na tu māṁ śakyase draṣṭum, 11.8
- na tv evāhaṁ jātu nāsaṁ, 2.12
- na tvat-samo ’sty, 11.43
- nāty-aśnatas tu yogo ’sti, 6.16
- nāty-ucchritaṁ nāti-nīcaṁ, 6.11
- nava-dvāre pure dehī, 5.13
- na veda-yajñādhyayanair, 11.48
- na vimuñcati durmedhā, 18.35
- nāyakā mama sainyasya, 1.7
- nāyaṁ loko ’sti na paro, 4.40
- nāyaṁ loko ’sty ayajñasya, 4.31
- na yotsya iti govindam, 2.9
- nehābhikrama-nāśo ’sti, 2.40
- nibadhnanti mahā-bāho, 14.5
- nidrālasya-pramādotthaṁ, 18.39
- nihatya dhārtarāṣṭrān naḥ, 1.35
- nimittāni ca paśyāmi, 1.30
- nindantas tava sāmarthyaṁ, 2.36
- nirāśīr nirmamo bhūtvā, 3.30
- nirāśīr yata-cittātmā, 4.21
- nirdoṣaṁ hi samaṁ brahma, 5.19
- nirdvandvo hi mahā-bāho, 5.3
- nirdvandvo nitya-sattva-stho, 2.45
- nirmamo nirahaṅkāraḥ, 2.71
- nirmamo nirahaṅkāraḥ, 12.13
- nirmāna-mohā jita-saṅga-, 15.5
- nirvairaḥ sarva-bhūteṣu, 11.55
- niścayaṁ śṛṇu me tatra, 18.4
- nispṛhaḥ sarva-kāmebhyo, 6.18
- nityaḥ sarva-gataḥ sthāṇur, 2.24
- nityaṁ ca sama-cittatvam, 13.10
- nivasiṣyasi mayy eva, 12.8
- niyataṁ kuru karma tvaṁ, 3.8
- niyataṁ saṅga-rahitam, 18.23
- niyatasya tu sannyāsaḥ, 18.7
- nyāyyaṁ vā viparītaṁ vā, 18.15
O
P
- pañcaitāni mahā-bāho, 18.13
- pāñcajanyaṁ hṛṣīkeśo, 1.15
- pāpam evāśrayed asmān, 1.36
- pāpmānaṁ prajahi hy enaṁ, 3.41
- paraṁ bhāvam ajānanto, 9.11
- paraṁ bhāvam ajānanto, 7.24
- paraṁ bhūyaḥ pravakṣyāmi, 14.1
- paraṁ brahma paraṁ, 10.12
- paramaṁ puruṣaṁ divyaṁ, 8.8
- paramātmeti cāpy ukto, 13.23
- parasparaṁ bhāvayantaḥ, 3.11
- paras tasmāt tu bhāvo ’nyo, 8.20
- parasyotsādanārthaṁ vā, 17.19
- paricaryātmakaṁ karma, 18.44
- pariṇāme viṣam iva, 18.38
- paritrāṇāya sādhūnāṁ, 4.8
- pārtha naiveha nāmutra, 6.40
- paryāptaṁ tv idam eteṣāṁ, 1.10
- paśyādityān vasūn rudrān, 11.6
- paśyaitāṁ pāṇḍu-putrāṇām, 1.3
- paśya me pārtha rūpāṇi, 11.5
- paśyāmi devāṁs tava, 11.15
- paśyāmi tvāṁ dīpta-hutāśa-, 11.19
- paśyāmi tvāṁ durnirīkṣyaṁ, 11.17
- paśyañ śṛṇvan spṛśañ jighrann, 5.8
- paśyaty akṛta-buddhitvān, 18.16
- patanti pitaro hy eṣāṁ, 1.41
- patraṁ puṣpaṁ phalaṁ, 9.26
- pauṇḍraṁ dadhmau mahā-, 1.15
- pavanaḥ pavatām asmi, 10.31
- pitāham asya jagato, 9.17
- pitāsi lokasya carācarasya, 11.43
- piteva putrasya sakheva, 11.44
- pitṝṇām aryamā cāsmi, 10.29
- prabhavaḥ pralayaḥ sthānaṁ, 9.18
- prabhavanty ugra-karmāṇaḥ, 16.9
- prādhānyataḥ kuru-śreṣṭha, 10.19
- prahlādaś cāsmi daityānāṁ, 10.30
- prajahāti yadā kāmān, 2.55
- prajanaś cāsmi kandarpaḥ, 10.28
- prakāśaṁ ca pravṛttiṁ ca, 14.22
- prakṛteḥ kriyamāṇāni, 3.27
- prakṛter guṇa-sammūḍhāḥ, 3.29
- prakṛtiṁ puruṣaṁ caiva, 13.1
- prakṛtiṁ puruṣaṁ caiva, 13.20
- prakṛtiṁ svām adhiṣṭhāya, 4.6
- prakṛtiṁ svām avaṣṭabhya, 9.8
- prakṛtiṁ yānti bhūtāni, 3.33
- prakṛtyaiva ca karmāṇi, 13.30
- pralapan visṛjan gṛhṇann, 5.9
- pramādālasya-nidrābhis, 14.8
- pramāda-mohau tamaso, 14.17
- praṇamya śirasā devaṁ, 11.14
- prāṇāpāna-gatī ruddhvā, 4.29
- prāṇāpāna-samāyuktaḥ, 15.14
- prāṇāpānau samau kṛtvā, 5.27
- praṇavaḥ sarva-vedeṣu, 7.8
- prāpya puṇya-kṛtāṁ lokān, 6.41
- prasāde sarva-duḥkhānāṁ, 2.65
- prasaktāḥ kāma-bhogeṣu, 16.16
- prasaṅgena phalākāṅkṣī, 18.34
- prasanna-cetaso hy āśu, 2.65
- praśānta-manasaṁ hy enaṁ, 6.27
- praśāntātmā vigata-bhīr, 6.14
- praśaste karmaṇi tathā, 17.26
- pratyakṣāvagamaṁ, 9.2
- pravartante vidhānoktāḥ, 17.24
- pravṛtte śastra-sampāte, 1.20
- pravṛttiṁ ca nivṛttiṁ ca, 16.7
- pravṛttiṁ ca nivṛttiṁ ca, 18.30
- prayāṇa-kāle ca kathaṁ, 8.2
- prayāṇa-kāle manasācalena, 8.10
- prayāṇa-kāle ’pi ca māṁ, 7.30
- prayātā yānti taṁ kālaṁ, 8.23
- prayatnād yatamānas tu, 6.45
- pretān bhūta-gaṇāṁś cānye, 17.4
- priyo hi jñānino ’tyartham, 7.17
- procyamānam aśeṣeṇa, 18.29
- procyate guṇa-saṅkhyāne, 18.19
- pṛthaktvena tu yaj jñānaṁ, 18.21
R
- rāga-dveṣa-vimuktais tu, 2.64
- rāgī karma-phala-prepsur, 18.27
- rajaḥ sattvaṁ tamaś caiva, 14.10
- rājan saṁsmṛtya saṁsmṛtya, 18.76
- rajasas tu phalaṁ duḥkham, 14.16
- rajasi pralayaṁ gatvā, 14.15
- rajas tamaś cābhibhūya, 14.10
- rajasy etāni jāyante, 14.12
- rāja-vidyā rāja-guhyaṁ, 9.2
- rajo rāgātmakaṁ viddhi, 14.7
- rakṣāṁsi bhītāni diśo, 11.36
- rākṣasīm āsurīṁ caiva, 9.12
- rasa-varjaṁ raso ’py asya, 2.59
- raso ’ham apsu kaunteya, 7.8
- rasyāḥ snigdhāḥ sthirā hṛdyā, 17.8
- rātriṁ yuga-sahasrāntāṁ, 8.17
- rātry-āgame pralīyante, 8.18
- rātry-āgame ’vaśaḥ pārtha, 8.19
- ṛṣibhir bahudhā gītaṁ, 13.5
- ṛte ’pi tvāṁ na bhaviṣyanti, 11.32
S
- śabdādīn viṣayāṁs tyaktvā, 18.51
- śabdādīn viṣayān anya, 4.26
- sa brahma-yoga-yuktātmā, 5.21
- sa buddhimān manuṣyeṣu, 4.18
- sa ca yo yat-prabhāvaś ca, 13.4
- sad-bhāve sādhu-bhāve ca, 17.26
- sādhibhūtādhidaivaṁ māṁ, 7.30
- sādhur eva sa mantavyaḥ, 9.30
- sādhuṣv api ca pāpeṣu, 6.9
- sadṛśaṁ ceṣṭate svasyāḥ, 3.33
- sa evāyaṁ mayā te ’dya, 4.3
- sa ghoṣo dhārtarāṣṭrāṇāṁ, 1.19
- sa guṇān samatītyaitān, 14.26
- saha-jaṁ karma kaunteya, 18.48
- sahasaivābhyahanyanta, 1.13
- sahasra-yuga-paryantam, 8.17
- saha-yajñāḥ prajāḥ sṛṣṭvā, 3.10
- sa kāleneha mahatā, 4.2
- sakheti matvā prasabhaṁ, 11.41
- śaknotīhaiva yaḥ soḍhuṁ, 5.23
- sa kṛtvā rājasaṁ tyāgaṁ, 18.8
- saktāḥ karmaṇy avidvāṁso, 3.25
- śakya evaṁ-vidho draṣṭuṁ, 11.53
- samādhāv acalā buddhis, 2.53
- sama-duḥkha-sukhaḥ, 14.24
- sama-duḥkha-sukhaṁ, 2.15
- samaḥ sarveṣu bhūteṣu, 18.54
- samaḥ śatrau ca mitre ca, 12.18
- samaḥ siddhāv asiddhau ca, 4.22
- samaṁ kāya-śiro-grīvaṁ, 6.13
- samaṁ paśyan hi sarvatra, 13.29
- samaṁ sarveṣu bhūteṣu, 13.28
- samāsenaiva kaunteya, 18.50
- sambhavaḥ sarva-bhūtānāṁ, 14.3
- sambhāvitasya cākīrtir, 2.34
- śamo damas tapaḥ śaucaṁ, 18.42
- samo ’haṁ sarva-bhūteṣu, 9.29
- samprekṣya nāsikāgraṁ svaṁ, 6.13
- saṁvādam imam aśrauṣam, 18.74
- śanaiḥ śanair uparamed, 6.25
- saṅgaṁ tyaktvā phalaṁ caiva, 18.9
- saṅgāt sañjāyate kāmaḥ, 2.62
- sa niścayena yoktavyo, 6.24
- saṅkalpa-prabhavān kāmāṁs, 6.24
- saṅkarasya ca kartā syām, 3.24
- saṅkaro narakāyaiva, 1.41
- sāṅkhya-yogau pṛthag bālāḥ, 5.4
- sāṅkhye kṛtānte proktāni, 18.13
- sanniyamyendriya-grāmaṁ, 12.4
- sannyāsaḥ karma-yogaś ca, 5.2
- sannyāsaṁ karmaṇāṁ kṛṣṇa, 5.1
- sannyāsas tu mahā-bāho, 5.6
- sannyāsasya mahā-bāho, 18.1
- sannyāsa-yoga-yuktātmā, 9.28
- śāntiṁ nirvāṇa-paramāṁ, 6.15
- santuṣṭaḥ satataṁ yogī, 12.14
- sargāṇām ādir antaś ca, 10.32
- sarge ’pi nopajāyante, 14.2
- śārīraṁ kevalaṁ karma, 4.21
- śarīraṁ yad avāpnoti, 15.8
- śarīra-stho ’pi kaunteya, 13.32
- śarīra-vāṅ-manobhir yat, 18.15
- śarīra-yātrāpi ca te, 3.8
- sarva-bhūtāni kaunteya, 9.7
- sarva-bhūtāni sammohaṁ, 7.27
- sarva-bhūta-stham ātmānaṁ, 6.29
- sarva-bhūta-sthitaṁ yo māṁ, 6.31
- sarva-bhūtātma-bhūtātmā, 5.7
- sarva-bhūteṣu yenaikaṁ, 18.20
- sarva-dharmān parityajya, 18.66
- sarva-dvārāṇi saṁyamya, 8.12
- sarva-dvāreṣu dehe ’smin, 14.11
- sarva-guhyatamaṁ bhūyaḥ, 18.64
- sarva-jñāna-vimūḍhāṁs tān, 3.32
- sarva-karmāṇi manasā, 5.13
- sarva-karmāṇy api sadā, 18.56
- sarva-karma-phala-tyāgaṁ, 12.11
- sarva-karma-phala-tyāgaṁ, 18.2
- sarvam etad ṛtaṁ manye, 10.14
- sarvaṁ jñāna-plavenaiva, 4.36
- sarvaṁ karmākhilaṁ pārtha, 4.33
- sarvāṇīndriya-karmāṇi, 4.27
- sarvārambhā hi doṣeṇa, 18.48
- sarvārambha-parityāgī, 12.16
- sarvārambha-parityāgī, 14.25
- sarvārthān viparītāṁś ca, 18.32
- sarva-saṅkalpa-sannyāsī, 6.4
- sarvāścarya-mayaṁ devam, 11.11
- sarvasya cāhaṁ hṛdi, 15.15
- sarvasya dhātāram acintya-, 8.9
- sarvataḥ pāṇi-pādaṁ tat, 13.14
- sarvataḥ śrutimal loke, 13.14
- sarvathā vartamāno ’pi, 6.31
- sarvathā vartamāno ’pi, 13.24
- sarvatra-gam acintyaṁ ca, 12.3
- sarvatrāvasthito dehe, 13.33
- sarva-yoniṣu kaunteya, 14.4
- sarvendriya-guṇābhāsaṁ, 13.15
- sarve ’py ete yajña-vido, 4.30
- sa sannyāsī ca yogī ca, 6.1
- sa sarva-vid bhajati māṁ, 15.19
- śāśvatasya ca dharmasya, 14.27
- satataṁ kīrtayanto māṁ, 9.14
- sa tayā śraddhayā yuktas, 7.22
- satkāra-māna-pūjārthaṁ, 17.18
- sattvaṁ prakṛti-jair, 18.40
- sattvaṁ rajas tama iti, 14.5
- sattvaṁ sukhe sañjayati, 14.9
- sattvānurūpā sarvasya, 17.3
- sattvāt sañjāyate jñānaṁ, 14.17
- sāttvikī rājasī caiva, 17.2
- saubhadraś ca mahā-bāhuḥ, 1.18
- saubhadro draupadeyāś ca, 1.6
- śauryaṁ tejo dhṛtir, 18.43
- sa yat pramāṇaṁ kurute, 3.21
- sa yogī brahma-nirvāṇaṁ, 5.24
- senānīnām ahaṁ skandaḥ, 10.24
- senayor ubhayor madhye, 1.21
- senayor ubhayor madhye, 1.24
- senayor ubhayor madhye, 2.10
- sīdanti mama gātrāṇi, 1.28
- siddhiṁ prāpto yathā, 18.50
- siddhy-asiddhyoḥ samo, 2.48
- siddhy-asiddhyor nirvikāraḥ, 18.26
- siṁha-nādaṁ vinadyoccaiḥ, 1.12
- śītoṣṇa-sukha-duḥkheṣu, 6.7
- śītoṣṇa-sukha-duḥkheṣu, 12.18
- smṛti-bhraṁśād buddhi-nāśo, 2.63
- sparśān kṛtvā bahir, 5.27
- śraddadhānā mat-paramā, 12.20
- śraddhā-mayo ’yaṁ puruṣo, 17.3
- śraddhāvāḻ labhate jñānaṁ, 4.39
- śraddhāvān anasūyaś ca, 18.71
- śraddhāvān bhajate yo māṁ, 6.47
- śraddhāvanto ’nasūyanto, 3.31
- śraddhā-virahitaṁ yajñaṁ, 17.13
- śraddhayā parayā taptaṁ, 17.17
- śraddhayā parayopetās, 12.2
- śreyān dravya-mayād yajñāj, 4.33
- śreyān sva-dharmo viguṇaḥ, 3.35
- śreyān sva-dharmo viguṇaḥ, 18.47
- śreyo hi jñānam abhyāsāj, 12.12
- śrotrādīnīndriyāṇy anye, 4.26
- śrotraṁ cakṣuḥ sparśanaṁ, 15.9
- śruti-vipratipannā te, 2.53
- sthāne hṛṣīkeśa tava, 11.36
- sthira-buddhir asammūḍho, 5.20
- sthita-dhīḥ kiṁ prabhāṣeta, 2.54
- sthita-prajñasya kā bhāṣā, 2.54
- sthito ’smi gata-sandehaḥ, 18.73
- sthitvāsyām anta-kāle ’pi, 2.72
- strīṣu duṣṭāsu vārṣṇeya, 1.40
- striyo vaiśyās tathā śūdrās, 9.32
- śubhāśubha-parityāgī, 12.17
- śubhāśubha-phalair evaṁ, 9.28
- śucau deśe pratiṣṭhāpya, 6.11
- śucīnāṁ śrīmatāṁ gehe, 6.41
- su-durdarśam idaṁ rūpaṁ, 11.52
- suhṛdaṁ sarva-bhūtānāṁ, 5.29
- suhṛn-mitrāry-udāsīna-, 6.9
- sukha-duḥkhe same kṛtvā, 2.38
- sukham ātyantikaṁ yat tad, 6.21
- sukhaṁ duḥkhaṁ bhavo, 10.4
- sukhaṁ tv idānīṁ, 18.36
- sukhaṁ vā yadi vā, 6.32
- sukha-saṅgena badhnāti, 14.6
- sukhena brahma-, 6.28
- sukhinaḥ kṣatriyāḥ pārtha, 2.32
- śukla-kṛṣṇe gatī hy ete, 8.26
- sūkṣmatvāt tad avijñeyaṁ, 13.16
- śuni caiva śva-pāke ca, 5.18
- svabhāva-jena kaunteya, 18.60
- svabhāva-niyataṁ karma, 18.47
- sva-dharmam api cāvekṣya, 2.31
- sva-dharme nidhanaṁ śreyaḥ, 3.35
- svādhyāyābhyasanaṁ caiva, 17.15
- svādhyāya-jñāna-yajñāś ca, 4.28
- sva-janaṁ hi kathaṁ hatvā, 1.36
- sva-karmaṇā tam, 18.46
- sva-karma-nirataḥ siddhiṁ, 18.45
- sv-alpam apy asya, 2.40
- svastīty uktvā maharṣi-, 11.21
- śvaśurān suhṛdaś caiva, 1.26
- svayam evātmanātmānaṁ, 10.15
- sve sve karmaṇy abhirataḥ, 18.45
T
- tac ca saṁsmṛtya saṁsmṛtya, 18.77
- tadā gantāsi nirvedaṁ, 2.52
- tad ahaṁ bhakty-upahṛtam, 9.26
- tad-arthaṁ karma kaunteya, 3.9
- tad asya harati prajñāṁ, 2.67
- tad-buddhayas tad-ātmānas, 5.17
- tad ekaṁ vada niścitya, 3.2
- tad eva me darśaya deva, 11.45
- tad ity anabhisandhāya, 17.25
- tadottama-vidāṁ lokān, 14.14
- tadvat kāmā yaṁ praviśanti, 2.70
- tad viddhi praṇipātena, 4.34
- ta ime ’vasthitā yuddhe, 1.33
- tair dattān apradāyaibhyo, 3.12
- tamas tv ajñāna-jaṁ viddhi, 14.8
- tamasy etāni jāyante, 14.13
- tam eva cādyaṁ, 15.4
- tam eva śaraṇaṁ gaccha, 18.62
- taṁ tam evaiti kaunteya, 8.6
- taṁ taṁ niyamam āsthāya, 7.20
- taṁ tathā kṛpayāviṣṭam, 2.1
- taṁ vidyād duḥkha-saṁyoga-, 6.23
- tān ahaṁ dviṣataḥ krūrān, 16.19
- tān akṛtsna-vido mandān, 3.29
- tāni sarvāṇi saṁyamya, 2.61
- tan nibadhnāti kaunteya, 14.7
- tān samīkṣya sa kaunteyaḥ, 1.27
- tāny ahaṁ veda sarvāṇi, 4.5
- tapāmy aham ahaṁ varṣaṁ, 9.19
- tapasvibhyo ’dhiko yogī, 6.46
- tāsāṁ brahma mahad yonir, 14.4
- tasmāc chāstraṁ pramāṇaṁ, 16.24
- tasmād ajñāna-sambhūtaṁ, 4.42
- tasmād aparihārye ’rthe, 2.27
- tasmād asaktaḥ satataṁ, 3.19
- tasmād evaṁ viditvainaṁ, 2.25
- tasmād oṁ ity udāhṛtya, 17.24
- tasmād uttiṣṭha kaunteya, 2.37
- tasmād yasya mahā-bāho, 2.68
- tasmād yogāya yujyasva, 2.50
- tasmān nārhā vayaṁ, 1.36
- tasmāt praṇamya, 11.44
- tasmāt sarva-gataṁ brahma, 3.15
- tasmāt sarvāṇi bhūtāni, 2.30
- tasmāt sarveṣu kāleṣu, 8.7
- tasmāt sarveṣu kāleṣu, 8.27
- tasmāt tvam indriyāṇy ādau, 3.41
- tasmāt tvam uttiṣṭha yaśo, 11.33
- tasyāhaṁ na praṇaśyāmi, 6.30
- tasyāhaṁ nigrahaṁ manye, 6.34
- tasyāhaṁ su-labhaḥ pārtha, 8.14
- tasya kartāram api māṁ, 4.13
- tasya sañjanayan harṣaṁ, 1.12
- tasya tasyācalāṁ śraddhāṁ, 7.21
- tata eva ca vistāraṁ, 13.31
- tataḥ padaṁ tat, 15.4
- tataḥ śaṅkhāś ca, 1.13
- tataḥ sa vismayāviṣṭo, 11.14
- tataḥ sva-dharmaṁ, 2.33
- tataḥ śvetair hayair yukte, 1.14
- tatas tato niyamyaitad, 6.26
- tathā dehāntara-prāptir, 2.13
- tathaiva nāśāya viśanti, 11.29
- tathāpi tvaṁ mahā-bāho, 2.26
- tathā pralīnas tamasi, 14.15
- tathā śarīrāṇi vihāya jīrṇāny, 2.22
- tathā sarvāṇi bhūtāni, 9.6
- tathā tavāmī nara-loka-vīrā, 11.28
- tat kiṁ karmaṇi ghore māṁ, 3.1
- tat kṣetraṁ yac ca yādṛk ca, 13.4
- tato māṁ tattvato jñātvā, 18.55
- tato yuddhāya yujyasva, 2.38
- tat-prasādāt parāṁ śāntiṁ, 18.62
- tatra cāndramasaṁ jyotir, 8.25
- tatraikāgraṁ manaḥ kṛtvā, 6.12
- tatraika-sthaṁ jagat, 11.13
- tatraivaṁ sati kartāram, 18.16
- tatrāpaśyat sthitān pārthaḥ, 1.26
- tatra prayātā gacchanti, 8.24
- tatra sattvaṁ nirmalatvāt, 14.6
- tatra śrīr vijayo bhūtir, 18.78
- tatra taṁ buddhi-saṁyogaṁ, 6.43
- tat sukhaṁ sāttvikaṁ, 18.37
- tat svayaṁ yoga-saṁsiddhaḥ, 4.38
- tat tad evāvagaccha tvaṁ, 10.41
- tat te karma pravakṣyāmi, 4.16
- tattva-vit tu mahā-bāho, 3.28
- tāvān sarveṣu vedeṣu, 2.46
- tayor na vaśam āgacchet, 3.34
- tayos tu karma-sannyāsāt, 5.2
- te brahma tad viduḥ, 7.29
- te dvandva-moha-nirmuktā, 7.28
- tejaḥ kṣamā dhṛtiḥ śaucam, 16.3
- tejobhir āpūrya jagat, 11.30
- tejo-mayaṁ viśvam, 11.47
- tenaiva rūpeṇa catur-, 11.46
- te ’pi cātitaranty eva, 13.26
- te ’pi mām eva kaunteya, 9.23
- te prāpnuvanti mām eva, 12.4
- te puṇyam āsādya, 9.20
- teṣām āditya-vaj jñānaṁ, 5.16
- teṣām ahaṁ samuddhartā, 12.7
- teṣām evānukampārtham, 10.11
- teṣāṁ jñānī nitya-yukta, 7.17
- teṣāṁ niṣṭhā tu kā kṛṣṇa, 17.1
- teṣāṁ nityābhiyuktānāṁ, 9.22
- teṣāṁ satata-yuktānāṁ, 10.10
- te taṁ bhuktvā svarga-lokaṁ, 9.21
- trai-guṇya-viṣayā vedā, 2.45
- trai-vidyā māṁ soma-pāḥ, 9.20
- tribhir guṇa-mayair bhāvair, 7.13
- tri-vidhā bhavati śraddhā, 17.2
- tri-vidhaṁ narakasyedaṁ, 16.21
U
- udārāḥ sarva evaite, 7.18
- udāsīna-vad āsīnam, 9.9
- udāsīna-vad āsīno, 14.23
- uddhared ātmanātmānaṁ, 6.5
- upadekṣyanti te jñānaṁ, 4.34
- upadraṣṭānumantā ca, 13.23
- upaiti śānta-rajasaṁ, 6.27
- upaviśyāsane yuñjyād, 6.12
- utkrāmantaṁ sthitaṁ vāpi, 15.10
- utsādyante jāti-dharmāḥ, 1.42
- utsanna-kula-dharmāṇāṁ, 1.43
- utsīdeyur ime lokā, 3.24
- uttamaḥ puruṣas tv anyaḥ, 15.17
- uvāca pārtha paśyaitān, 1.25
V
- vaktrāṇi te tvaramāṇā, 11.27
- vaktum arhasy aśeṣeṇa, 10.16
- vāsāṁsi jīrṇāni yathā, 2.22
- vaśe hi yasyendriyāṇi, 2.61
- vāsudevaḥ sarvam iti, 7.19
- vasūnāṁ pāvakaś cāsmi, 10.23
- vaśyātmanā tu yatatā, 6.36
- vāyur yamo ’gnir varuṇaḥ, 11.39
- vedāhaṁ samatītāni, 7.26
- vedaiś ca sarvair aham, 15.15
- vedānāṁ sāma-vedo ’smi, 10.22
- veda-vāda-ratāḥ pārtha, 2.42
- vedāvināśinaṁ nityaṁ, 2.21
- vedeṣu yajñeṣu tapaḥsu, 8.28
- vedyaṁ pavitram oṁ-kāra, 9.17
- vepathuś ca śarīre me, 1.29
- vettāsi vedyaṁ ca, 11.38
- vetti sarveṣu bhūteṣu, 18.21
- vetti yatra na caivāyaṁ, 6.21
- vidhi-hīnam asṛṣṭānnaṁ, 17.13
- vidyā-vinaya-sampanne, 5.18
- vigatecchā-bhaya-krodho, 5.28
- vihāya kāmān yaḥ sarvān, 2.71
- vijñātum icchāmi, 11.31
- vikārāṁś ca guṇāṁś caiva, 13.20
- vimṛśyaitad aśeṣeṇa, 18.63
- vimucya nirmamaḥ śānto, 18.53
- vimūḍhā nānupaśyanti, 15.10
- vināśam avyayasyāsya, 2.17
- vinaśyatsv avinaśyantaṁ, 13.28
- viṣādī dīrgha-sūtrī ca, 18.28
- viṣayā vinivartante, 2.59
- viṣayendriya-saṁyogād, 18.38
- viṣīdantam idaṁ vākyam, 2.1
- vismayo me mahān rājan, 18.77
- visṛjya sa-śaraṁ cāpaṁ, 1.46
- viṣṭabhyāham idaṁ, 10.42
- vistareṇātmano yogaṁ, 10.18
- vīta-rāga-bhaya-krodhā, 4.10
- vīta-rāga-bhaya-krodhaḥ, 2.56
- vivasvān manave prāha, 4.1
- vividhāś ca pṛthak ceṣṭā, 18.14
- vivikta-deśa-sevitvam, 13.11
- vivikta-sevī laghv-āśī, 18.52
- vṛṣṇīnāṁ vāsudevo ’smi, 10.37
Y
- yābhir vibhūtibhir lokān, 10.16
- yac candramasi yac cāgnau, 15.12
- yac cāpi sarva-bhūtānāṁ, 10.39
- yac cāvahāsārtham asat-, 11.42
- yac chreya etayor ekaṁ, 5.1
- yac chreyaḥ syān niścitaṁ, 2.7
- yadā bhūta-pṛthag-bhāvam, 13.31
- yad āditya-gataṁ tejo, 15.12
- yad agre cānubandhe ca, 18.39
- yad ahaṅkāram āśritya, 18.59
- yadā hi nendriyārtheṣu, 6.4
- yad akṣaraṁ veda-vido, 8.11
- yadā saṁharate cāyaṁ, 2.58
- yadā sattve pravṛddhe tu, 14.14
- yadā te moha-kalilaṁ, 2.52
- yadā viniyataṁ cittam, 6.18
- yadā yadā hi dharmasya, 4.7
- yad gatvā na nivartante, 15.6
- yadi bhāḥ sadṛśī sā syād, 11.12
- yad icchanto brahmacaryaṁ, 8.11
- yadi hy ahaṁ na varteyaṁ, 3.23
- yadi mām apratīkāram, 1.45
- yad rājya-sukha-lobhena, 1.44
- yadṛcchā-lābha-santuṣṭo, 4.22
- yadṛcchayā copapannaṁ, 2.32
- yad yad ācarati śreṣṭhas, 3.21
- yad yad vibhūtimat sattvaṁ, 10.41
- yady apy ete na paśyanti, 1.37
- ya enaṁ vetti hantāraṁ, 2.19
- ya evaṁ vetti puruṣaṁ, 13.24
- yaḥ paśyati tathātmānam, 13.30
- yaḥ prayāti sa mad-bhāvaṁ, 8.5
- yaḥ prayāti tyajan dehaṁ, 8.13
- yaḥ sarvatrānabhisnehas, 2.57
- yaḥ sa sarveṣu bhūteṣu, 8.20
- yaḥ śāstra-vidhim utsṛjya, 16.23
- ya idaṁ paramaṁ guhyaṁ, 18.68
- yajante nāma-yajñais te, 16.17
- yajante sāttvikā devān, 17.4
- yaj jñātvā munayaḥ sarve, 14.1
- yaj jñātvā na punar moham, 4.35
- yaj jñātvā neha bhūyo ’nyaj, 7.2
- yajña-dāna-tapaḥ-karma, 18.3
- yajña-dāna-tapaḥ-karma, 18.5
- yajñād bhavati parjanyo, 3.14
- yajñānāṁ japa-yajño, 10.25
- yajñārthāt karmaṇo ’nyatra, 3.9
- yajña-śiṣṭāmṛta-bhujo, 4.30
- yajña-śiṣṭāśinaḥ santo, 3.13
- yajñas tapas tathā dānaṁ, 17.7
- yajñāyācarataḥ karma, 4.23
- yajñe tapasi dāne ca, 17.27
- yajño dānaṁ tapaś caiva, 18.5
- yakṣye dāsyāmi modiṣya, 16.15
- yaṁ hi na vyathayanty ete, 2.15
- yām imāṁ puṣpitāṁ, 2.42
- yaṁ labdhvā cāparaṁ, 6.22
- yaṁ prāpya na nivartante, 8.21
- yaṁ sannyāsam iti prāhur, 6.2
- yaṁ yaṁ vāpi smaran, 8.6
- yān eva hatvā na jijīviṣāmas, 2.6
- yā niśā sarva-bhūtānāṁ, 2.69
- yānti deva-vratā devān, 9.25
- yas tu karma-phala-tyāgī, 18.11
- yas tv ātma-ratir eva syād, 3.17
- yas tv indriyāṇi manasā, 3.7
- yasmān nodvijate loko, 12.15
- yasmāt kṣaram atīto ’ham, 15.18
- yasmin sthito na duḥkhena, 6.22
- yaṣṭavyam eveti manaḥ, 17.11
- yasyāṁ jāgrati bhūtāni, 2.69
- yasya nāhaṅkṛto bhāvo, 18.17
- yasyāntaḥ-sthāni bhūtāni, 8.22
- yasya sarve samārambhāḥ, 4.19
- yataḥ pravṛttir bhūtānāṁ, 18.46
- yatanto ’py akṛtātmāno, 15.11
- yatanto yoginaś cainaṁ, 15.11
- yatatām api siddhānāṁ, 7.3
- yatate ca tato bhūyaḥ, 6.43
- yatato hy api kaunteya, 2.60
- yāta-yāmaṁ gata-rasaṁ, 17.10
- yatendriya-mano-buddhir, 5.28
- yathā dīpo nivāta-stho, 6.19
- yathaidhāṁsi samiddho, 4.37
- yathākāśa-sthito nityaṁ, 9.6
- yathā nadīnāṁ bahavo, 11.28
- yathā pradīptaṁ jvalanaṁ, 11.29
- yathā prakāśayaty ekaḥ, 13.34
- yathā sarva-gataṁ, 13.33
- yatholbenāvṛto garbhas, 3.38
- yat karoṣi yad aśnāsi,9.27
- yato yato niścalati, 6.26
- yatra caivātmanātmānaṁ, 6.20
- yatra kāle tv anāvṛttim, 8.23
- yatra yogeśvaraḥ kṛṣṇo, 18.78
- yatroparamate cittaṁ, 6.20
- yat sāṅkhyaiḥ prāpyate, 5.5
- yat tad agre viṣam iva, 18.37
- yat tapasyasi kaunteya, 9.27
- yat te ’haṁ prīyamāṇāya, 10.1
- yat tu kāmepsunā karma, 18.24
- yat tu kṛtsna-vad ekasmin, 18.22
- yat tu pratyupakārārthaṁ, 17.21
- yat tvayoktaṁ vacas tena, 11.1
- yāvad etān nirīkṣe ’haṁ, 1.21
- yāvān artha uda-pāne, 2.46
- yāvat sañjāyate kiñcit, 13.27
- yayā dharmam adharmaṁ, 18.31
- yayā svapnaṁ bhayaṁ, 18.35
- yayā tu dharma-kāmārthān, 18.34
- ye bhajanti tu māṁ bhaktyā, 9.29
- ye caiva sāttvikā bhāvā, 7.12
- ye cāpy akṣaram avyaktaṁ, 12.1
- ye hi saṁsparśa-jā bhogā, 5.22
- ye me matam idaṁ nityam, 3.31
- yena bhūtāny aśeṣāṇi, 4.35
- ye ’py anya-devatā-bhaktā, 9.23
- yeṣām arthe kāṅkṣitaṁ no, 1.32
- yeṣāṁ ca tvaṁ bahu-mato, 2.35
- yeṣāṁ tv anta-gataṁ pāpaṁ, 7.28
- ye śāstra-vidhim utsṛjya, 17.1
- ye tu dharmāmṛtam idaṁ, 12.20
- ye tu sarvāṇi karmāṇi, 12.6
- ye tv akṣaram anirdeśyam, 12.3
- ye tv etad abhyasūyanto, 3.32
- ye yathā māṁ prapadyante, 4.11
- yogaṁ yogeśvarāt kṛṣṇāt, 18.75
- yogārūḍhasya tasyaiva, 6.3
- yoga-sannyasta-karmāṇaṁ, 4.41
- yoga-sthaḥ kuru karmāṇi, 2.48
- yoga-yukto munir brahma, 5.6
- yoga-yukto viśuddhātmā, 5.7
- yogenāvyabhicāriṇyā, 18.33
- yogeśvara tato me tvaṁ, 11.4
- yoginaḥ karma kurvanti, 5.11
- yoginām api sarveṣāṁ, 6.47
- yogino yata-cittasya, 6.19
- yogī yuñjīta satatam, 6.10
- yo loka-trayam āviśya, 15.17
- yo mām ajam anādiṁ ca, 10.3
- yo mām evam asammūḍho, 15.19
- yo māṁ paśyati sarvatra, 6.30
- yo na hṛṣyati na dveṣṭi, 12.17
- yo ’ntaḥ-sukho ’ntar-ārāmas, 5.24
- yotsyamānān avekṣe ’haṁ, 1.23
- yo ’yaṁ yogas tvayā proktaḥ, 6.33
- yo yo yāṁ yāṁ tanuṁ, 7.21