使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
sri_sri_gurv-astaka [2024/11/02 00:54] hostsri_sri_gurv-astaka [2024/11/02 01:15] (目前版本) host
行 1: 行 1:
 ===== Sri Sri Gurv-astaka 八頌靈師 ===== ===== Sri Sri Gurv-astaka 八頌靈師 =====
  
-==== Srila Visvanatha Cakravarti Thakura  ===+==== Srila Visvanatha Cakravarti Thakura  ===
-  +
 Srila Visvanatha Cakravarti Thakura 顯現於十七世紀中葉,是 Krishna 知覺使徒傳系中的一位偉大的靈性導師, 他說 “誰在 Brahma-muhurta,以最大的專注和情感,大聲地呤誦這篇對靈性導師的優美禱文,在臨死時,他就得以直接服務 Vrndavana 之主 Krishna。 ” Srila Visvanatha Cakravarti Thakura 顯現於十七世紀中葉,是 Krishna 知覺使徒傳系中的一位偉大的靈性導師, 他說 “誰在 Brahma-muhurta,以最大的專注和情感,大聲地呤誦這篇對靈性導師的優美禱文,在臨死時,他就得以直接服務 Vrndavana 之主 Krishna。 ”
  
行 13: 行 11:
  
 <wrap lo> <wrap lo>
-samsara-物質存在(的);dava-anala-(被)森林大火;lidha-(被)困擾;loka-人們;tranaya- +samsara-物質存在(的)dava-anala-(被)森林大火lidha-(被)困擾loka-人們tranaya- 
-拯救;karunya-仁慈;ghanaghana-tvam-雲的品質;praptasya-他獲得;kalyana-吉祥 的;guna-品質;arnavasya-他是海洋;vande-我頂拜;guroh-我的靈性導師的;sri-吉祥的;carana-aravindam-向蓮花足。</wrap>+拯救karunya-仁慈ghanaghana-tvam-雲的品質praptasya-他獲得kalyana-吉祥 的guna-品質arnavasya-他是海洋vande-我頂拜guroh-我的靈性導師的sri-吉祥的carana-aravindam-向蓮花足。</wrap>
  
-物質存在就好像森林大火。靈性導師承受慈悲之洋的恩賜,普渡苦難無邊的物質世界,就如雨雲驟降,熄滅熊熊烈火。在您的蓮花足下,靈性導師呀!我虔誠地頂拜您。+物質存在就好像森林大火。靈性導師承受慈悲之洋的恩賜,普渡苦難無邊的物質世界,就如雨雲驟降,熄滅熊熊烈火。在您的蓮花足下,靈性導師呀我虔誠地頂拜您。
  
  
  
 === 2 === === 2 ===
- 
 >mahaprabhoh kirtana-nrtya-gita- >mahaprabhoh kirtana-nrtya-gita-
 >vaditra-madyan-manaso rasena  >vaditra-madyan-manaso rasena 
行 27: 行 24:
 >vande guroh sri-caranarvinda >vande guroh sri-caranarvinda
  
-<wrap lo>mahaprabhoh-主柴坦亞·瑪哈帕布;kirtana-(靠)唱頌;nrtya-舞蹈;gita-唱歌;vaditra-以樂器伴奏;madyat-快樂;manasah-他的心意;rasena-由於純粹奉獻的甘露;roma- anca-毛髮直豎;kampa-身體顫抖;asrutaranga-淚如雨瀉;bhajah-他感到;vande-我頂拜;guroh-我的靈性導師的;sri-carana-aravindam-向蓮花足。</wrap>+<wrap lo>mahaprabhoh-主柴坦亞·瑪哈帕布kirtana-(靠)唱頌nrtya-舞蹈gita-唱歌vaditra-以樂器伴奏madyat-快樂manasah-他的心意rasena-由於純粹奉獻的甘露roma- anca-毛髮直豎kampa-身體顫抖asrutaranga-淚如雨瀉bhajah-他感到vande-我頂拜guroh-我的靈性導師的sri-carana-aravindam-向蓮花足。</wrap>
  
-載歌載舞,鼓鈸齊鳴,齊頌聖名,喜樂無邊,靈性導師喜見主采坦耶。摩訶巴布的齊頌聖名運動。心底處,他品嘗純粹奉獻的甘露,有時他會毛直豎,身體顫抖,淚如雨瀉 。在您的蓮花足下,靈性導師呀!我虔誠地頂拜您。+載歌載舞,鼓鈸齊鳴,齊頌聖名,喜樂無邊,靈性導師喜見主采坦耶。摩訶巴布的齊頌聖名運動。心底處,他品嘗純粹奉獻的甘露,有時他會毛直豎,身體顫抖,淚如雨瀉 。在您的蓮花足下,靈性導師呀我虔誠地頂拜您。
  
  
 === 3 === === 3 ===
 +>sri-vigraharadhana-nitya-nana-
 +>srngara-tan-mandira-marjanadau
 +>yuktasya bhatams ca niyunjato pi
 +>vande guroh sri-caranaravind
  
-sri-vigraharadhana-nitya-nana- +<wrap lo>sri-vigra-神像(的);aradhana-崇拜;nitya-每天;nana-(以)各種;srngara- 衣服飾物;tat-主的;mandira-廟宇;marjana-adau-清潔等;yuktasya-他從事;bhaktan-他的門徒;ca-我;niyunjatah-他從事;api-也;vande-我頂拜;guroh-我的靈性導師的;sri- carana-aravindam-向蓮花足。</wrap>
-srngara-tan-mandira-marjanadau yuktasya bhatams ca niyunjato pi +
-vande guroh sri-caranaravind +
-sri-vigraha-arca-vigraha+
  
-sri-vigra-神像();aradhana-崇拜;nitya-每天;nana-(以)各種;srngara- 物;tat-主的;mandira-廟宇;marjana-adau-清潔等;yuktasya-他從事;bhaktan-他的門徒;ca-我;niyunjatah-他從事;api-也;vande-我頂拜;guroh-我的靈性導師的;sri- carana-aravindam-向蓮花足+靈性導師時常膜拜供奉在廟宇裡的Radha和krishna,還教門生如樣做,給神像穿戴華麗的衣飾,打掃清潔廟宇,用其種種方法供奉主,在您蓮花足下,靈性導師呀!我虔誠頂拜您
  
-靈性導師時常膜拜供奉在廟宇裡的Radha和krishna,還教門生如樣做,神像穿戴華麗衣飾,打掃清潔廟宇,用其他種種方法奉主,在您蓮花足下,靈性呀!虔誠的頂拜+=== 4 === 
 +>catur-vidha-sri-bhagavat-prasada- 
 +>svadv-anna-trptan hari-bhakta-sanghan  
 +>krtvaiva trptimbhajatah sadaiva 
 +>vande guroh sri-caranaravinda 
 +<wrap lo> 
 +catuh-四;vidha-種類;sri-神聖的;bhagavat-prasada-供奉給奎師那的供品;svadu-美味;anna-(用)食物;trptan-靈性上的滿足;hari-奎那;bhakta-sanghan-奉獻者們;krtva-使;eva-這樣;trptim-滿足;bhajatah-他感到;sada-恒常地;eva-肯定地;vande- 我頂拜;guroh-我的靈性導師的;sri-carana-aravindam-向蓮花足</wrap>
  
 +靈性導師時常供奉krishna四種美味可口的食物(舐的。咀嚼的。渴飲的。吸啜的) 但見奉獻者享用祭餘,他使心滿意足。在您的蓮花足下,靈性導師呀!我虔誠地頂拜您。
  
-4、catur-vidha-sri-bhagavat-prasada-+=== 5 === 
 +>sri-radhika-madhavayor apara- 
 +>madhurya-lila-guna-rupa-namnam 
 +>prati-ksanasvadana-lolupasya 
 +>vande guroh sri-caranaravinda
  
-svadv-anna-trptan hari-bhakta-sanghan krtvaiva trptimbhajatah sadaiva +<wrap lo>sri-radhika-Srimati Radharani;madhavayoh-主Madhava(djvf);apara-無限 
-vande guroh sri-caranaravinda+的;madhurya-情侶的;lila-逍遙時光;guna-品質;rupa-形象;namnam-聖名;prati-ksana- 每時每刻;asvadana-品嘗;lolupasya-他渴望;vande-我頂拜;guroh-我的靈性導師的;sri-carana-aravindam-向蓮花足。</wrap>
  
 +靈性導師切望聆聽Radha和Madhava的愛戀之情,他們無數的逍遙時光,無時無刻,他都熱切盼望品嘗。在您的蓮花足下,靈性導師呀!我虔誠地頂拜您。
  
  
-catuh-四;vidha-種類;sri-神聖的;bhagavat-prasada-供奉給奎師那的供品;svadu-美味的;anna-(用)食物;trptan-靈性上的滿足;hari-奎師那;bhakta-sanghan-奉獻者 +=== 6 === 
-們;krtva-使;eva-這樣;trptim-滿足;bhajatah-他感到;sada-恒常地;eva-肯定地;vande- 我頂拜;guroh-我的靈性導師的;sri-carana-aravindam-向蓮花足。+>nikunja-yuno rati-keli-siddhyai 
 +>ya yalibhir yuktir apesaniya  
 +>tatrati-daksyad ati-vallabhasya  
 +>vande guroh sri-caranaravinda
  
-靈性導師時常供奉krishna四種美味可口的食物(舐的。咀嚼的。渴飲的。吸啜的) 但見奉獻者享用祭餘,他使心滿意足。在您的蓮花足下,靈性導師呀!我虔誠地頂拜您+<wrap lo>nikunja-yunah-Radha和krsna;rati-情侶之愛;keli-逍遙時光;siddhyai-為使完美;yaya-無論什麼;alibhih-被牧牛姑娘;yuktih-安排;apeksaniya-令人想往的;tatra-關於此事;ati-daksyat-因為擅長;ati-vallabhasya-主對她們感到親切;vande-我頂拜;guroh-我的靈性導師的;sri-carana-aravindam-向蓮花足。</wrap>
  
 +主對靈性導師十分親切。靈性導師善於協助牧牛女,這些在溫達文拿林中的姑娘,千方百計給Radha和Krishna姻緣牽引,使他們共諧和好,在您的蓮花足下,靈性導師呀!我虔誠地頂拜您。
  
  
-5、sri-radhika-madhavayor apara-+=== 7 === 
 +>saksad-dharitvena samasta-sastrir 
 +>uktas tatha bhavyata eva sadbhih  
 +>kintu prabhor yah priya eva tasya  
 +>vande guroh sri-caranaravinda
  
-madhurya-lila-guna-rupa-namnam prati-ksanasvadana-lolupasya +<wrap lo>saksat-直接;hari-tvena-(擁有)哈瑞的品質; samasta-所有; sastraih-被經典;uktah-承認;tatha-這樣;bhavyate-被認為;eva-也;sadbhih-被偉大聖人;kintu-無論如何;prabhoh-對主;yah-他;priyah-親切;eva-當然;tasya-他(古茹);vande-我頂拜;guroh- 我的靈性導師的;sri-carana-aravindam-向蓮花足。</wrap>
-  +
-vande guroh sri-caranaravinda+
  
 +靈性導師是主至親密的僕人。榮耀他,要像榮耀至高無上的主一樣。所有的啟示經典都證實了這點,一切聖人亦如樣跟隨。在您的蓮花足下,靈性導師呀!我虔誠地頂拜您。
  
 +=== 8 ==
 +>yasya prasadad bhagavat-prasado 
 +>yasyaprasadan na gatih kuto pi
 +>dhyayan stuvams tasya yasas tri-sandhyam 
 +>vande guroh sri-caranaravinda
 +<wrap lo>
 +yasya-他的(靈性導師的) ;prasadat-仁慈;bhagavat-奎師那(的);prasadah-仁慈;yasya- 他的;aprasadat-沒有仁慈;na-不;gatih-進步方法;kutah api-從任何地方;dhyayan-冥想;stuvan-讚揚;tasya-他(靈性導師);yasah-榮耀;tri-sandhyam-一天三次(日出,中午, 日落);vande-我頂拜;guroh-我的靈性導師的;sri-carana-aravindam-向蓮花足。</wrap>
  
-sri-radhika-Srimati Radharani;madhavayoh-主Madhava(djvf);apara-無限 +靈性導師呀我應該時常記著您。顯揚您,在您的蓮花足下,每天最少虔誠地頂拜您三回。只有憑籍靈性導師的恩慈,我們才獲得krishna的福蔭沒有靈性導師的恩寵,靈修路途寸步不前。
-的;madhurya-情侶的;lila-逍遙時光;guna-品質;rupa-形象;namnam-聖名;prati-ksana- 每時每刻;asvadana-品嘗;lolupasya-他渴望;vande-我頂拜;guroh-我的靈性導師 +
-的;sri-carana-aravindam-向蓮花足。 +
- +
-靈性導師切望聆聽Radha和Madhava的愛戀之情,他們無數的逍遙時光,無時無刻,他都熱切盼望品嘗。在您的蓮花足下,靈性導師呀!我虔誠地頂拜您。 +
- +
- +
-6、nikunja-yuno rati-keli-siddhyai +
- +
-ya yalibhir yuktir apesaniya tatrati-daksyad ati-vallabhasya vande guroh sri-caranaravinda +
- +
- +
-nikunja-yunah-Radha和krsna;rati-情侶之愛;keli-逍遙時光;siddhyai-為使完美;ya +
-ya-無論什麼;alibhih-被牧牛姑娘;yuktih-安排;apeksaniya-令人想往的;tatra-關於此事;ati-daksyat-因為擅長;ati-vallabhasya-主對她們感到親切;vande-我頂拜;guroh-我的靈性導師的;sri-carana-aravindam-向蓮花足。 +
- +
-主對靈性導師十分親切。靈性導師善於協助牧牛女,這些在溫達文拿林中的姑娘,千方百計給Radha和Krishna姻緣牽引,使他們共諧和好,在您的蓮花足下,靈性導師呀!我虔誠地頂拜您。 +
- +
- +
- +
-7、saksad-dharitvena samasta-sastrir +
- +
-uktas tatha bhavyata eva sadbhih kintu prabhor yah priya eva tasya vande guroh sri-caranaravinda +
-  +
- +
- +
-saksat-直接;hari-tvena-(擁有)哈瑞的品質; samasta-所有; sastraih-被經典;uktah-承認;tatha-這樣;bhavyate-被認為;eva-也;sadbhih-被偉大聖人;kintu-無論如 +
-何;prabhoh-對主;yah-他;priyah-親切;eva-當然;tasya-他(古茹);vande-我頂拜;guroh- 我的靈性導師的;sri-carana-aravindam-向蓮花足。 +
- +
-靈性導師是主至親密的僕人。榮耀他,要像榮耀至高無上的主一樣。所有的啟示經典都證實了這點,一切聖人亦如樣跟隨。在您的蓮花足下,靈性導師呀!我虔誠地頂拜您。 +
- +
- +
- +
-8、yasya prasadad bhagavat-prasado yasyaprasadan na gatih kuto pi +
-dhyayan stuvams tasya yasas tri-sandhyam vande guroh sri-caranaravinda +
- +
- +
-yasya-他的(靈性導師的) ;prasadat-仁慈;bhagavat-奎師那(的);prasadah-仁慈;yasya- 他的;aprasadat-沒有仁慈;na-不;gatih-進步方法;kutah api-從任何地方;dhyayan-冥想;stuvan-讚揚;tasya-他(靈性導師);yasah-榮耀;tri-sandhyam-一天三次(日出,中午, 日落);vande-我頂拜;guroh-我的靈性導師的;sri-carana-aravindam-向蓮花足。 +
- +
-靈性導師呀!我應該時常記著您。顯揚您,在您的蓮花足下,每天最少虔誠地頂拜您三回。只有憑籍靈性導師的恩慈,我們才獲得krishna的福蔭;沒有靈性導師的恩寵,靈修路途寸步不前。+
  
  

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information