使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
purusha-sukta [2024/11/22 06:10] hostpurusha-sukta [2024/11/22 07:11] (目前版本) host
行 1: 行 1:
 ===== Purusha-sukta(普路沙頌) ===== ===== Purusha-sukta(普路沙頌) =====
-普路沙頌是最常用的韋達梵語讚歌,幾乎記載於所有的韋達儀式和慶典中。這首讚歌經常在供奉維施努 (Visnu) 或拿拉央納 (Narayana) 神像的廟宇中,由祭司在崇拜、開光或火祭儀式期間唱頌,或者在個人每天的冥想中,作為梵文文學的背誦。+<fs medium>普路沙頌是最常用的韋達梵語讚歌,幾乎記載於所有的韋達儀式和慶典中。這首讚歌經常在供奉維施努 (Visnu) 或拿拉央納 (Narayana) 神像的廟宇中,由祭司在崇拜、開光或火祭儀式期間唱頌,或者在個人每天的冥想中,作為梵文文學的背誦。
 \\ \\ \\ \\
 普路沙頌是《梨俱韋達》(10.7.90.1-16)的重要組成部分。它也出現在《泰蒂利亞森林書》(Taittiriya Aranyaka)(3.12,13)、《華者沙利亞本集》(Vajasaneyi)(31.1-6)、《沙摩韋達本集》(Sama Veda)(6.4)和《阿達婆韋達本集》(Atharva Veda)(19.6)中。在《百道婆羅門書》(Shatapatha Brahmana)、《泰蒂利亞婆羅門書》(Taittiriya Brahmana)和《室維陀奧義書》(Shvetashvatara Upanishad)中也可以找到部分的解釋。《蒙加路奧義書》(Mudgalopanishad)對整部普路沙頌作了很好的總結。在《博伽瓦達往世書》(Bhagavata Purana)(2.5.35,2.6.1-29)和《摩訶婆羅多》(Mahabharata)(解脫法篇Mokshadharma 351和352)中反映並闡述了這頌歌的內容。 普路沙頌是《梨俱韋達》(10.7.90.1-16)的重要組成部分。它也出現在《泰蒂利亞森林書》(Taittiriya Aranyaka)(3.12,13)、《華者沙利亞本集》(Vajasaneyi)(31.1-6)、《沙摩韋達本集》(Sama Veda)(6.4)和《阿達婆韋達本集》(Atharva Veda)(19.6)中。在《百道婆羅門書》(Shatapatha Brahmana)、《泰蒂利亞婆羅門書》(Taittiriya Brahmana)和《室維陀奧義書》(Shvetashvatara Upanishad)中也可以找到部分的解釋。《蒙加路奧義書》(Mudgalopanishad)對整部普路沙頌作了很好的總結。在《博伽瓦達往世書》(Bhagavata Purana)(2.5.35,2.6.1-29)和《摩訶婆羅多》(Mahabharata)(解脫法篇Mokshadharma 351和352)中反映並闡述了這頌歌的內容。
行 6: 行 6:
 這首頌歌最常被用到的部分包含24個曼陀羅或詩節。頭18個曼陀羅被稱為Purvanarayana,其餘的稱為Uttaranarayana。有時候會加入6個來自另一著名讚歌《Vishnu頌》(梨俱韋達本集的一部分)的曼陀羅,它們被稱為Vaishnavanuvaka。雖然Uttaranarayana和Vaishnavanuvaka的曼陀羅與《梨俱韋達本集》的16個曼陀羅似乎沒有連貫性,但傳統上卻將它們連接在一起。 這首頌歌最常被用到的部分包含24個曼陀羅或詩節。頭18個曼陀羅被稱為Purvanarayana,其餘的稱為Uttaranarayana。有時候會加入6個來自另一著名讚歌《Vishnu頌》(梨俱韋達本集的一部分)的曼陀羅,它們被稱為Vaishnavanuvaka。雖然Uttaranarayana和Vaishnavanuvaka的曼陀羅與《梨俱韋達本集》的16個曼陀羅似乎沒有連貫性,但傳統上卻將它們連接在一起。
 \\ \\ \\ \\
-普路沙頌的詩節較難以現代方式解釋,主要是因為其古老的語言不便於用傳統梵文詮釋。無論是文學性還是象徵性,很多詞語都有不同的解釋。+普路沙頌的詩節較難以現代方式解釋,主要是因為其古老的語言不便於用傳統梵文詮釋。無論是文學性還是象徵性,很多詞語都有不同的解釋。</fs>
 \\ \\ \\ \\
 然而,普路沙頌給我們提供了認識韋丹塔(Vedanta)哲學、韋達傳統、《博伽梵歌》甚至《博伽瓦達往世書》精髓的途徑。它融合了冥想(upasana)、知識(jnana)、奉獻(bhakti)以及儀式和職責(法和因果)的原則。這就是為什麼幾千年來,它仍受到高度重視和廣泛使用的原因。 然而,普路沙頌給我們提供了認識韋丹塔(Vedanta)哲學、韋達傳統、《博伽梵歌》甚至《博伽瓦達往世書》精髓的途徑。它融合了冥想(upasana)、知識(jnana)、奉獻(bhakti)以及儀式和職責(法和因果)的原則。這就是為什麼幾千年來,它仍受到高度重視和廣泛使用的原因。
行 25: 行 25:
 我們為所有人的福祉向至尊主祈禱與崇拜。願所有的痛苦和缺陷永遠遠離我們,讓我們在聖火儀式期間不斷地唱頌主的聖名。願所有草藥充滿生命力,這樣一切疾病都能得到治癒。願諸神降下和平的祝福。願所有兩足生物幸福快樂,所有四足動物也同樣感到愉悅。願眾生在各個領域內心平和。 我們為所有人的福祉向至尊主祈禱與崇拜。願所有的痛苦和缺陷永遠遠離我們,讓我們在聖火儀式期間不斷地唱頌主的聖名。願所有草藥充滿生命力,這樣一切疾病都能得到治癒。願諸神降下和平的祝福。願所有兩足生物幸福快樂,所有四足動物也同樣感到愉悅。願眾生在各個領域內心平和。
 \\ \\ \\ \\
-== 詩節一 ==+=== 詩節一 ===
 >Om sahasra shirsha purushaha >Om sahasra shirsha purushaha
 >sahasrakshas sahasrapat >sahasrakshas sahasrapat
行 35: 行 35:
 </WRAP> </WRAP>
 \\ \\ \\ \\
-== 詩節二 ==+=== 詩節二 ===
 >purusha evedagam sarvam >purusha evedagam sarvam
 >yadbhutam yaccha bhavyam >yadbhutam yaccha bhavyam
行 47: 行 47:
 </WRAP> </WRAP>
 \\ \\ \\ \\
-== 詩節三 ==+=== 詩節三 ===
 >etavanasya mahima >etavanasya mahima
 >ato jyayagamshcha purushaha >ato jyayagamshcha purushaha
行 58: 行 58:
 </fs></WRAP> </fs></WRAP>
 \\ \\
 +\\
 +==== 一起頌唱 ====
 |{{ youtube>1mAH98Eb5iY?small |ISKCON}}|{{ youtube>BrHGWFl4Wz4?small |21 Brahmins}}| |{{ youtube>1mAH98Eb5iY?small |ISKCON}}|{{ youtube>BrHGWFl4Wz4?small |21 Brahmins}}|
 \\ \\ \\ \\
-== 詩節四 ==+=== 詩節四 ===
 >tripadurdhva udaitpurushaha >tripadurdhva udaitpurushaha
 >padosyeha bhavatpunaha >padosyeha bhavatpunaha
行 67: 行 69:
 普路沙(原人)以祂四分之三的靈性能量升越於一切。祂的四分之一物質能量反復地創造出這個世界。隨後,祂遍存於由各類有情眾生(生物)及無情物(死物)所組成的整個宇宙。 普路沙(原人)以祂四分之三的靈性能量升越於一切。祂的四分之一物質能量反復地創造出這個世界。隨後,祂遍存於由各類有情眾生(生物)及無情物(死物)所組成的整個宇宙。
 \\ \\ \\ \\
-== 詩節五 == 
  
 +=== 詩節五 ===
 >tasmad viradajayata >tasmad viradajayata
 >virajo adhi purushah >virajo adhi purushah
 >sa jato atyarichyata >sa jato atyarichyata
 >pashchad bhumimatho puraha >pashchad bhumimatho puraha
 +從祂(Adipurusha,即原始至尊人物)誕生了Virat(即Virat Purusa,龐大的宇宙形象)。另一位人物(大梵天)就基於這宇宙形象而誕生。大梵天誕生後,他將自己繁衍開去,創造了這個地球,隨後創造了眾生的軀體。
 +<WRAP center box 100%>
 +<fs medium>這段話描述了宇宙創造的過程,強調了原始至尊人物(Adipurusha)的無限力量和創造力,及其延續創造的過程,最終形成了地球和各種生物的形體。這段描述展示了世界創造的深奧和神秘,讓我們對宇宙的起源和存在有更深的敬畏之情。</fs>
 +</WRAP>
  
-從祂(Adipurusha或原始至尊人物)生出Virat(Virat purusa,龐大的宇宙形像)。另一人物(大梵天)就基於這宇宙形像而誕生。出生後他將自己衍生開來。後來,他創造了這個地球,隨著是眾生的軀體。 
  
-== 詩節六 ==+ 
 +\\ \\ 
 +=== 詩節六 ===
 >yatpurushena havisha >yatpurushena havisha
 >yajnam atanvata >yajnam atanvata
行 82: 行 89:
 >grishma idhmash sharaddhavihi >grishma idhmash sharaddhavihi
  
-當天神(半神人)進行祭祀(儀式),以普路沙 (原人)祭祀的havis(祭品),春天成為酥油, 夏天作為木料,秋天填滿(以供奉物材料如米糕)地方+當天神(半神人)進行祭祀(儀式),以普路沙原人為祭品(havis),春天象徵酥油,夏天象徵木料,秋天供奉物如米糕)填滿祭壇
  
-== 詩節七 ==+<WRAP center  box 100%> 
 +<fs medium>這段話描述了祭祀儀式中的神聖象徵,強調了不同季節在祭祀中扮演的角色。春天、夏天和秋天分別象徵不同的祭祀物品,用以表達對普路沙(原人)的敬意和奉獻。這種象徵性的描繪展示了自然界與靈性儀式之間的深刻聯繫,讓我們更好地理解古代祭祀儀式中的神聖意涵。</fs> 
 +</WRAP> 
 + 
 +\\ \\ 
 +=== 詩節七 ===
 >yasan paridhayaha >yasan paridhayaha
 >trissapta samidhah kritaha >trissapta samidhah kritaha
行 90: 行 102:
 >abadhnan purusham pashum >abadhnan purusham pashum
  
-這祭祀有七個作為邊界的燃料塊。此外有二十一項祭祀燃料棒。當半神人進行供奉或儀式,他們繫綁普路沙(自己)作為品。+這祭祀有七個作為邊界的燃料塊。此外,還有二十一項祭祀燃料棒。當半神人進行供奉或儀式,他們普路沙(自己)作為綁在祭壇上
  
-== 詩節八 ==+<WRAP center box 100%> 
 +<fs medium>這段話描述了祭祀儀式中的具體安排和象徵意義。七個燃料塊作為邊界,二十一項燃料棒作為祭祀用具,半神人將普路沙綁在祭壇上作為祭品。這種描述強調了儀式的神聖性和規模,並展示了半神人對普路沙的崇敬和奉獻。儀式中的每個元素都具有重要的象徵意義,反映了古代宗教儀式的深刻內涵。 
 +</fs> 
 +</WRAP> 
 +\\ \\ 
 +=== 詩節八 ===
 >tam yajnam barhishipraukshan >tam yajnam barhishipraukshan
 >purusham jatamagrataha >purusham jatamagrataha
 >tena deva ayajantaha >tena deva ayajantaha
 >sadhya rishayashchaye >sadhya rishayashchaye
-半神人、護法神和聖人以普路沙作為祭祀工具進行祭祀,以祭祀之草將水灑在降生於太初的普路沙上。 +半神人、護法神和聖人以普路沙(原人)作為祭祀的中心,進行儀式。他們使用祭祀之草將水灑在這位從太初降臨的普路沙上。 
- +\\ \\ 
- +=== 詩節九 ===
-== 詩節九 ==+
 >tasmad yajnat sarvahutaha >tasmad yajnat sarvahutaha
 >sambhritam vrishadajyam >sambhritam vrishadajyam
 >pashugamstya gashchakre >pashugamstya gashchakre
 >vayavyan aranyan gramashcaye >vayavyan aranyan gramashcaye
-從這個以宇宙人物自己作為祭品的祭祀裡,生出混合酥油的凝乳。還有生出在空中飛翔的鳥、森林的野生動物和村莊裡家養的動物。 
  
 +從這個以普路沙(宇宙人物)自己作為祭品的祭祀中,生出了混合酥油的凝乳。此外,還生出了在空中飛翔的鳥類、森林中的野生動物以及村莊裡的家畜。
  
- +\\ \\ 
- +=== 詩節十 ===
-== 詩節十 ==+
 >tasmad yajnat sarvahutaha >tasmad yajnat sarvahutaha
 >richassamani jijignire >richassamani jijignire
行 117: 行 132:
  
 從這個以宇宙人物自己作為祭品的祭祀裡,生出梨俱韋達曼陀羅和沙摩韋達曼陀羅。從這祭祀,音律如佳雅貼誕生。從這祭祀,夜柔韋達誕生。 從這個以宇宙人物自己作為祭品的祭祀裡,生出梨俱韋達曼陀羅和沙摩韋達曼陀羅。從這祭祀,音律如佳雅貼誕生。從這祭祀,夜柔韋達誕生。
- +從這個以普路沙(宇宙人物)自己作為祭品的祭祀中,生出了《梨俱韋達》的曼陀羅和《沙摩韋達》的曼陀羅。從這次祭祀中,音律如《佳雅貼》也誕生了。此外,從這次祭祀中還誕生了《夜柔韋達》。 
-== 詩節十一 ==+\\ \\ 
 +=== 詩節十一 ===
 >tasmadashva ajayata >tasmadashva ajayata
 >ye ke cobhaya dataha >ye ke cobhaya dataha
 >gavo ha jijignire tasmat >gavo ha jijignire tasmat
 >tasmad jnata ajavayaha >tasmad jnata ajavayaha
-此而生出馬匹,有兩排牙齒的動物(如驢和騾子此生出牛隻。從此(再)生出山羊和綿羊。+這個祭祀中生出馬匹,以及像驢和騾子這些擁有兩排牙齒的動物。此外,還生出了牛隻,隨後生出了山羊和綿羊。 
 +從這個以普路沙宇宙人物)自己作為祭品的祭祀中,生出了馬匹和擁有兩排牙齒的動物,如驢和騾子。此外,還生出牛隻,隨後生出山羊和綿羊。
  
- +\\ \\ 
-== 詩節十二 ==+=== 詩節十二 ===
 >tasmadashva ajayata >tasmadashva ajayata
 >ye ke cobhaya dataha >ye ke cobhaya dataha
 >gavo ha jijignire tasmat >gavo ha jijignire tasmat
 >tasmad jnata ajavayaha >tasmad jnata ajavayaha
-(現在聖人提出一些問題)當天神心意上決定以宇宙形象進行祭祀(以再續創造),他們到底以多少形式進行?祂的臉或嘴變成樣?祂的雙臂變成樣?祂雙腿變成怎樣?祂雙足所生的(產品)稱為麼?+當天神心意上決定以宇宙形象進行祭祀以再續創造,他們以多少形式進行?祂的臉或嘴變成了什麼樣?祂的雙臂變成什麼樣?祂雙腿如何?祂雙足所生的(事物稱為麼?
  
 +<WRAP center  box 100%>
 +<fs medium>這段話強調了聖人對宇宙創造過程的深刻思考和好奇心。他們試圖理解普路沙(宇宙人物)在神聖祭祀中的具體形象和變化,</fs>
 +</WRAP>
  
-== 詩節十三 ==+\\ \\ 
 +=== 詩節十三 ===
 >brahmanosya mukhamasit >brahmanosya mukhamasit
 >bahu rajanyah kritaha >bahu rajanyah kritaha
行 140: 行 161:
 >padhyagam shudro ajayata >padhyagam shudro ajayata
  
-從祂的臉(或口)而來婆羅門從祂雙臂而來剎帝利從祂而來毗舍從祂而來戌陀。 +從祂的臉(或口)生出了婆羅門從祂雙臂生出了剎帝利從祂的雙生出了毗舍從祂的雙生出了戌陀。
  
 +<WRAP center box 100%>
 +<fs medium>這段話描述了古印度社會四個主要種姓的起源,強調了它們在社會結構中的神聖來源。婆羅門(祭司和學者)從普路沙的臉誕生,代表智慧和知識;剎帝利(戰士和王族)從祂的雙臂誕生,代表保護和力量;毗舍(農民和商人)從祂的雙腿誕生,代表生產和經濟;而戌陀(勞工和僕人)從祂的雙足誕生,代表服務和支持。
  
 +這樣的描述展示了各個種姓在宇宙秩序中的重要地位,以及每個種姓在社會運行中的特定角色和職責。</fs>
 +</WRAP>
  
-== 詩節十四 ==+\\ \\ 
 +=== 詩節十四 ===
 >chandrama manaso jataha >chandrama manaso jataha
 >chakshoh suryo ajayata >chakshoh suryo ajayata
 >mukhad indrash chagnishcha >mukhad indrash chagnishcha
 >pranadvayur ajayata >pranadvayur ajayata
-從他的心意生出月亮從他雙眼生出太陽從他的口生出因陀羅和艾尼從他呼吸生出氣。+從他的心意生出月亮從他雙眼生出太陽從他的口生出因陀羅和艾尼從他呼吸生出氣。
  
 +<WRAP center box 100%>
 +<fs medium>這段話繼續描述了宇宙人物普路沙的創造力量,展示了他如何創造出宇宙中的重要元素和神靈。</fs>
 +</WRAP>
  
- +\\ \\ 
- +=== 詩節十五 ===
-== 詩節十五 ==+
 >nabhya asidanta riksham >nabhya asidanta riksham
 >shirshno dyauh samavartata >shirshno dyauh samavartata
 >padhyam bhumirdishash shrotrat >padhyam bhumirdishash shrotrat
->tada lokagamm akalpayan +>tada lokagamm akalpaya
 從祂肚臍生產antariksha(天地之間的空間)。從祂頭部生出天。地球自祂的足部產生,空間方向從祂兩耳而生。同樣的(半神人)創造諸世界。 從祂肚臍生產antariksha(天地之間的空間)。從祂頭部生出天。地球自祂的足部產生,空間方向從祂兩耳而生。同樣的(半神人)創造諸世界。
 +<WRAP center  box 100%>
 +<fs medium>從祂的肚臍生出了 Antariksha(天地之間的空間);從祂的頭部生出了天界;地球從祂的足部產生,空間方向從祂的兩耳而生。同樣的,半神人創造了諸世界。</fs>
  
 +</WRAP>
  
- +這段話進一步描述了普路沙(宇宙人物)無限的創造力量和祂在宇宙創造中的核心地位。天地之間的空間(Antariksha)從祂的肚臍誕生,天界從祂的頭部誕生,地球從祂的足部誕生,而空間的方向則從祂的耳朵誕生。這種象徵性的描述強調了普路沙在宇宙中的至高地位和祂無所不在的存在。 
- +\\ \\ 
-== 詩節十六 ==+=== 詩節十六 ===
 >vedahametam purusham mahantam >vedahametam purusham mahantam
 >adityavarnam tamasastu pare >adityavarnam tamasastu pare
 >sarvani rupani vichitya dhiraha >sarvani rupani vichitya dhiraha
 >namani kritva abhivadan yadaste >namani kritva abhivadan yadaste
-“我(通過直覺感應)知道這個偉大的普路沙(至尊者),智慧的人,創造了各種形象和(它們的)名稱,祂超越黑暗,像太陽一樣光芒萬丈。“ 
  
-== 詩節十七 ==+「我(通過直覺感應)知道這位偉大的普路沙(至尊者),智慧的人創造了各種形象和它們的名稱。祂超越了黑暗,像太陽一樣光芒萬丈。」 
 + 
 +<WRAP center  box 100%> 
 +<fs medium>這段話讚美了普路沙的智慧和創造力,強調了祂超越黑暗並發出光芒的神聖性。普路沙創造了所有事物的形象和名稱,展示了祂在宇宙中的至高地位和無限能力。</fs> 
 +</WRAP> 
 + 
 +\\ \\ 
 +=== 詩節十七 ===
 >dhata purastadya mudajahara >dhata purastadya mudajahara
 >shakrah pravidvan pradishashcha tasraha >shakrah pravidvan pradishashcha tasraha
行 179: 行 214:
 >nanyah pantha ayanaya vidyate >nanyah pantha ayanaya vidyate
 古時候,生育之神(大梵天)讚美祂。認識四部份的因陀羅說及祂。任何認識祂的人即使在此生都可變得不朽。為得解脫,(除此普路沙─至尊主的知識外)別無他法。 古時候,生育之神(大梵天)讚美祂。認識四部份的因陀羅說及祂。任何認識祂的人即使在此生都可變得不朽。為得解脫,(除此普路沙─至尊主的知識外)別無他法。
- +\\ \\ 
-== 詩節十八 ==+=== 詩節十八 ===
 >yajnena yajnam ayajanta devaha >yajnena yajnam ayajanta devaha
 >tani dharmani pradhamanyasan >tani dharmani pradhamanyasan
 >te ha nakam mahimanas sacante >te ha nakam mahimanas sacante
 >yatra purve sadhyah santi devaha >yatra purve sadhyah santi devaha
-半神人通過祭祀崇拜祭祀儀式(至尊造物主)。這些過程成為諸基礎法dharma(指導人類法則。這些偉大人物達到天堂古天神和護法神居住之所。+半神人通過祭祀崇拜祭祀儀式(至尊造物主)。這些過程成為諸基礎法(dharma),即指導人類法則。這些偉大人物因此達到天堂古天神和護法神居住之所。
  
-== 詩節十九 ==+<WRAP center  box 100%> 
 +<fs medium>這段話強調了祭祀儀式在古代文化中的重要性,展示了半神人如何通過這些神聖的儀式來崇拜至尊造物主,並最終達到天堂,與古天神和護法神共享居所。這些儀式和過程不僅是宗教活動,更成為了道德和行為準則(dharma)的基礎,指導著人類的生活和精神追求。</fs> 
 +</WRAP> 
 + 
 +\\ \\ 
 +=== 詩節十九 ===
 >adbhyas sambhutah prithivyai rasacca >adbhyas sambhutah prithivyai rasacca
 >vishvakarmanas samavartatadhi >vishvakarmanas samavartatadhi
 >tasya tvashta vidadhad rupameti >tasya tvashta vidadhad rupameti
 >tatpurushasya vishvamajanamagre >tatpurushasya vishvamajanamagre
-宇宙人物從無處不在的水中展示自己,作為土元素的精華。這宇宙人物誕生自Paramapurusha(造物主)。Tvashta(造物主另一名)從事創造十四個行星系統)的工作形成了宇宙人物的外形。如此,整個創造(有關宇宙人物)在創造之初開始形成。 +宇宙人物從無處不在的水中展示自己,作為土元素的精華。這宇宙人物誕生自Paramapurusha造物主。Tvashta造物主另一稱)負責創造十四個行星系統,形成了宇宙人物的外形。如此,整個創造(有關宇宙人物)在創造之初開始形成。
- +
  
 +<WRAP center  box 100%>
 +<fs medium>這段話強調了宇宙人物在創造中的重要地位,展示了祂如何從無處不在的水中顯現,並且與土元素結合。Paramapurusha作為至高的造物主,孕育了宇宙人物,而Tvashta則進一步塑造了宇宙的形態,創造了十四個行星系統。這些象徵性描述展示了宇宙在創造之初的神聖過程,強調了創造的神聖性和宇宙人物在其中的核心角色。</fs>
 +</WRAP>
  
-== 詩節二十 ==+=== 詩節二十 ===
 >vedahametam purusham mahantam >vedahametam purusham mahantam
 >adityavarnam tamasah parastat >adityavarnam tamasah parastat
 >tamevam vidvan amrita iha bhavati >tamevam vidvan amrita iha bhavati
 >nanyah pantha vidyate'yanaya >nanyah pantha vidyate'yanaya
-我知道偉大的普路沙(至尊人物),祂像太陽一樣光芒四射,超越所有黑暗。誰認識祂即使在這裡也變得不朽,除此之外,別無其他解脫方法。+我知道偉大的普路沙至尊人物,祂像太陽一樣光芒四射,超越所有黑暗。誰認識祂即使在這裡也變得不朽,除此之外,別無其他解脫方法。」 
 +\\ \\ 
 +=== 詩節二十一=== 
 +>prajapatishcharati garbhe antaha 
 +>ajayamano bahudha vijayate 
 +>tasya dhirah parijananti yonim 
 +>marichinam padamicchanti vedhasaha 
 +這位 Prajapati(至尊創造者)在宇宙的子宮內移動。儘管無生,祂卻以各種不同的方式降生。明智的人知道祂的真正本質,認為祂是宇宙的起源。其他創作者渴望達到摩利支及其他偉大人物的地位。 
 +\\ \\ 
 +=== 詩節二十二 === 
 +>yo debhya atapati 
 +>yo devanam purohitaha 
 +>purvo yo devebhyo jataha 
 +>namo ruchaya brahmaye 
 +我們敬拜祂,那位自發光芒的梵,祂為半神人照耀,是諸神祭禮的首領,甚至在諸神出生前已然降生。
  
 +<WRAP center  box 100%>
 +<fs medium>這段話讚美了梵(Brahman)的神聖光輝和祂在宇宙中的重要地位。梵自發光芒,祂是半神人和諸神的光明來源,也是他們祭禮的領袖。這段描述強調了梵的至高無上和永恆存在,即使在諸神出生之前,梵就已經存在。</fs>
 +</WRAP>
  
  
 +\\ \\
 +=== 詩節二十三 ===
 +>rucham brahmam janayantaha
 +>deva agre tadabruvan
 +>yastvaivam brahmano vidyat
 +>tasya deva asanvash
  
-詩節二十一+在創始之初,諸神展示了梵的光,向梵如此說:「因為那婆羅門知道(您)的存在,諸神都在他的控制之下。」 
 +<WRAP center box 100%> 
 +<fs medium> 
 +這段話描述了婆羅門在宇宙創造中的核心地位。它強調了婆羅門的光芒和智慧,並指出認識到婆羅門的存在使諸神都在其掌控之中。這種描述展示了婆羅門在宇宙秩序中的至高無上和無所不在,強調了對婆羅門的認知和敬拜的重要性。</fs> 
 +</WRAP>
  
 +\\ \\
 +=== 詩節二十四 ===
 +>hrishcha te lakshmishcha patnyau
 +>ahoratre parshve
 +>nakshatrani rupam
 +>ashvinau vyattam
 +>ishtam manishana
 +>amun manishana
 +>sarvam manishana
 +>
 +>Om shanti shanti shantih
  
-prajapatishcharati garbhe antaha +普路沙原人),噢!女神 Hri(謙虛)和 Sri(幸運女神,財富)是的配偶。晝夜是祢的旁肢。眾星是祢的。Ashvins是廣開的口。(普路沙噢)滿足我們自我覺悟的願望,也滿足我們享受這世界的願望(如長壽、母牛、馬匹)。賜我們一切所需。奄,讓這裡有和平,和平,和平。 
-ajayamano bahudha vijayate +<WRAP center box 100%> 
-tasya dhirah parijananti yonim +<fs medium> 
-marichinam padamicchanti vedhasaha +這段話讚美了普路沙的神聖和無限力量,並祈求祂能夠滿足人們的各種願望,無論是靈性的自我覺悟還是物質上的豐饒。這也強調了女神Hri和Sri在普路沙生活中的重要地</fs> 
- +</WRAP>
- +
-這Prajapati(至尊創造者)在宇宙的子宮內移動。(雖然)無生,祂卻以各類不同的方式降生。明智的人知道祂(真正的本質)為(宇宙的)起源。(次)創作者渴望達到摩利支及其他人的位置。 +
- +
- +
- +
- +
-詩節二十二 +
- +
- +
-yo devebhya atapati +
-yo devanam purohitaha +
-purvo yo devebhyo jataha +
-namo ruchaya brahmaye +
- +
- +
- +
-頂禮膜拜祂,自發光芒的梵,為半神人照耀,諸神祭禮的首領,甚至在諸神出生前降生。 +
- +
- +
- +
- +
-詩節二十三 +
- +
- +
-rucham brahmam janayantaha +
-deva agre tadabruvan +
-yastvaivam brahmano vidyat +
-tasya deva asanvashe +
- +
- +
-在創始之初,諸神展示著梵的光芒,向梵如此說:「因為那婆羅門知道(您),諸神都在他的控制之下。」 +
- +
- +
- +
- +
-詩節二十四 +
- +
- +
-hrishcha te lakshmishcha patnyau +
-ahoratre parshve +
-nakshatrani rupam +
-ashvinau vyattam +
-ishtam manishana +
-amun manishana +
-sarvam manishana +
- +
- +
-Om shanti shanti shantihi +
- +
- +
- +
-普路沙 (原人噢!女神Hri(謙虛)和Sri(幸運女神,財富)是的配偶。晝夜是旁肢。眾星是。Ashvins是廣開的口。(普路沙噢)滿足我們自我覺悟的願望,也滿足我們享受這世界的願望(如長壽、母牛、馬匹)。賜我們一切所需。奄,讓這裡有和平,和平,和平。+
  

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information