使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

下次修改
前次修改
lecture:bg:bg1:bg1.7 [2025/08/29 22:39] – 建立 hostlecture:bg:bg1:bg1.7 [2025/08/29 23:02] (目前版本) – 建立 host
行 3: 行 3:
  
  
-**Pradyumna**(領頌等):  +**Pradyumna**(領頌等)\\ 
-yudhāmanyuś ca vikrānta  +yudhāmanyuś ca vikrānta \\ 
-uttamaujāś ca vīryavān  +uttamaujāś ca vīryavān \\ 
-saubhadro draupadeyāś ca  +saubhadro draupadeyāś ca \\ 
-sarva eva mahā-rathāḥ  +sarva eva mahā-rathāḥ \\ 
-[Bg. 1.6] +[Bg. 1.6] \\
  
-**翻譯**這裡有強大的 Yudhāmanyu,非常勇猛的 Uttamaujā,Subhadrā 的兒子,以及 Draupadī 的兒子們。這些戰士都是偉大的戰車鬥士。 +**翻譯**\\ 
 +這裡有強大的 Yudhāmanyu,非常勇猛的 Uttamaujā,Subhadrā 的兒子,以及 Draupadī 的兒子們。這些戰士都是偉大的戰車鬥士。 
  
-asmākaṁ tu viśiṣṭā ye  +asmākaṁ tu viśiṣṭā ye \\ 
-tān nibodha dvijottama  +tān nibodha dvijottama \\ 
-nāyakā mama sainyasya  +nāyakā mama sainyasya \\ 
-saṁjñārthaṁ tān bravīmi te +saṁjñārthaṁ tān bravīmi te \\
 [Bg. 1.7]  [Bg. 1.7] 
  
-**翻譯**最優秀的婆羅門啊,為了讓你知道,我來告訴你那些特別有資格領導我軍的將領們。 +**翻譯**\\ 
 +最優秀的婆羅門啊,為了讓你知道,我來告訴你那些特別有資格領導我軍的將領們。 
  
 **Prabhupāda**\\   五千年前的軍事系統與現代相似,有普通士兵、隊長、指揮官、總司令等不同等級。但當時的 mahā-ratha(偉大戰車鬥士)有特殊資格。Mahā-ratha 指一人能獨對千輛戰車的戰士,還有 ati-ratha 等不同等級的戰士。  **Prabhupāda**\\   五千年前的軍事系統與現代相似,有普通士兵、隊長、指揮官、總司令等不同等級。但當時的 mahā-ratha(偉大戰車鬥士)有特殊資格。Mahā-ratha 指一人能獨對千輛戰車的戰士,還有 ati-ratha 等不同等級的戰士。 

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information