使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
great_vedas_quote [2024/10/28 01:51] hostgreat_vedas_quote [2024/10/28 02:02] (目前版本) host
行 1: 行 1:
 韋達經典的精粹格言 韋達經典的精粹格言
 >athāto brahma jijñāsā  >athāto brahma jijñāsā 
-[[athāto brahma jijñāsā]] +>來到此刻,人類生命目的就是詢問絕對真理。 
-來到此刻,人類生命目的就是詢問絕對真理。 <wrap lo>吠壇多1.1.1</wrap>+><wrap lo>吠壇多1.1.1</wrap> <tab><tab><wrap hi>[[athāto brahma jijñāsā|詳細解釋]]</wrap>
  
-[[janmādy asya yataḥ]]: 萬物一切皆從至尊人格首神衍生而來。(SB1.1.1) 
  
-sarva-kāraṇa-kāraṇam:  +>janmādy asya yataḥ 
-至尊人格首神是萬源之源(婆羅賀摩讚)+>萬物一切皆從至尊人格首神衍生而來 
 +>博伽瓦譚 1.1.1
  
-Sarvaṁ khalv idaṁ brahma所有一切皆為梵+>sarva-kāraṇa-kāraṇam:  
 +>至尊人格首神是萬源之源 
 +>婆羅賀摩讚
  
-Brahma satyaṁ jagan mithyā: 世界是幻像,梵才真實+>sarvaṁ khalv idaṁ brahma 
 +>所有一切皆
  
-Hare Kṛṣṇa Hare Kṛṣṇa Kṛṣṇa Kṛṣṇa Hare Hare Hare Rāma Hare Rāma Rāma Rāma Hare Hare+>brahma satyaṁ jagan mithyā:  
 +>世界是幻像,梵才為真實。
  
-ānaṁ niḥśreyasārthāya: 覺悟的終極完美就是知識(SB3.26.2)+>Hare Kṛṣṇa Hare Kṛṣṇa  
 +>Kṛṣṇa Kṛṣṇa Hare Hare  
 +>Hare Rāma Hare Rāma  
 +>Rāma Rāma Hare Hare 
 +>摩訶曼陀羅
  
-Puruṣasya ātma-darśanam: 人必須認自己+>jñānaṁ niḥśreyasārthāya:  
 +>覺悟的終極完美就是知(SB3.26.2)
  
-Svāmin kṛtārtho ‘smi varaṁ na yāce: 我稱心滿足,不想向袮要求任何祝福。(C Madhya 22.42)+>puruṣasya ātma-darśanam:  
 +>人必須認識自己
  
-Sarve sukhino bhavantu: 讓所有眾生快樂+>svāmin kṛtārtho ‘smi varaṁ na yāce:  
 +>我稱心滿足,不想向袮要求任何祝福。(C Madhya 22.42)
  
-Asato mā sad gama: 不停於短暫,來到永恆+>sarve sukhino bhavantu:  
 +>讓所有眾生快樂
  
-Manorathenāsati dhāvato bahiḥ: 單憑心的推演,人所作服務只在於外表的短暫世界。(SB 5.18.12 ) Tapo divyam: 人該修煉苦行以聖潔自我+>asato mā sad gama:  
 +>不停於短暫,來到永恆 
 + 
 +>manorathenāsati dhāvato bahiḥ:  
 +>單憑心的推演,人所作服務只在於外表的短暫世界。(SB 5.18.12 ) Tapo divyam: 人該修煉苦行以聖潔自我
  

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information