使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg4.36 [2024/10/14 00:52] hostbg4.36 [2024/10/19 02:16] (目前版本) host
行 1: 行 1:
-अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।+<WRAP center box  >4 章 36 節</WRAP> 
 + 
 +अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।\\
 सर्वं ज्ञानप्ल‍वेनैव वृजिनं सन्तरिष्यसि ॥ ३६ ॥ सर्वं ज्ञानप्ल‍वेनैव वृजिनं सन्तरिष्यसि ॥ ३६ ॥
-api ced asi pāpebhyaḥ +>api ced asi pāpebhyaḥ 
-sarvebhyaḥ pāpa-kṛt-tamaḥ +>sarvebhyaḥ pāpa-kṛt-tamaḥ 
-sarvaṁ jñāna-plavenaiva +>sarvaṁ jñāna-plavenaiva 
-vṛjinaṁ santariṣyasi +>vṛjinaṁ santariṣyasi
-== 字譯 ==+
  
 +== 字譯 ==
 <fs medium>api — 就算;cet — 如果;asi — 你是;pāpebhyaḥ — 罪人的;sarvebhyaḥ — 所有;pāpa-kṛttamaḥ — 最大的罪人;sarvam — 所有這些罪惡的活動;jñāna-plavena — 由超然知識的船;eve — 當然地;vṛjinam — 困苦的海洋;santariṣyasi — 你會完全地渡過。</fs>  <fs medium>api — 就算;cet — 如果;asi — 你是;pāpebhyaḥ — 罪人的;sarvebhyaḥ — 所有;pāpa-kṛttamaḥ — 最大的罪人;sarvam — 所有這些罪惡的活動;jñāna-plavena — 由超然知識的船;eve — 當然地;vṛjinam — 困苦的海洋;santariṣyasi — 你會完全地渡過。</fs> 
  

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information