使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg3.35 [2024/10/13 08:56] hostbg3.35 [2024/10/19 00:33] (目前版本) host
行 1: 行 1:
-श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।+<WRAP center box  >3 章 35 節</WRAP> 
 + 
 +श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।\\
 स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥ स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥
-śreyān sva-dharmo viguṇaḥ +>śreyān sva-dharmo viguṇaḥ 
-para-dharmāt sv-anuṣṭhitāt +>para-dharmāt sv-anuṣṭhitāt 
-sva-dharme nidhanaṁ śreyaḥ +>sva-dharme nidhanaṁ śreyaḥ 
-para-dharmo bhayāvahaḥ+>para-dharmo bhayāvahaḥ 
 == 字譯 == == 字譯 ==
 <fs medium>śreyān — 遠來得好些;sva-dharmaḥ — 一個人被指定的職責;viguṇaḥ — 就算有錯誤性;para-dharmāt — 和別人的職責;svanuṣṭhitāt — 就算完美的做好;sva-dharme — 在一個人被指定的職責中;nidhanam — 破壞;śreyaḥ — 較好;para-dharmaḥ — 指定給別人的任務;bhaya-āvahaḥ — 危險。</fs> <fs medium>śreyān — 遠來得好些;sva-dharmaḥ — 一個人被指定的職責;viguṇaḥ — 就算有錯誤性;para-dharmāt — 和別人的職責;svanuṣṭhitāt — 就算完美的做好;sva-dharme — 在一個人被指定的職責中;nidhanam — 破壞;śreyaḥ — 較好;para-dharmaḥ — 指定給別人的任務;bhaya-āvahaḥ — 危險。</fs>
行 10: 行 13:
 == 譯文 == == 譯文 ==
 3.35「履行自己的賦定責任,儘管錯誤,也遠較圓滿無憾地完成别人的責任爲佳。即使在履行自己的責任時身亡,還是比履行别人的責任好,因爲,别人怎樣,自己便怎樣,這是很危險的。」 3.35「履行自己的賦定責任,儘管錯誤,也遠較圓滿無憾地完成别人的責任爲佳。即使在履行自己的責任時身亡,還是比履行别人的責任好,因爲,别人怎樣,自己便怎樣,這是很危險的。」
- 
  
 == 要旨 == == 要旨 ==

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information