差異處
這裏顯示兩個版本的差異處。
兩邊的前次修訂版前次修改 下次修改 | 前次修改 | ||
bg2.71 [2024/10/13 00:55] – host | bg2.71 [2024/10/13 01:31] (目前版本) – host | ||
---|---|---|---|
行 1: | 行 1: | ||
- | विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । | + | <WRAP center box >2 章 71 節</ |
- | निर्ममो निरहङ्कार स शान्तिमधिगच्छति ॥ ७१ ॥ | + | |
- | vihāya kāmān yaḥ sarvān | + | |
- | pumāṁś carati niḥspṛhaḥ | + | विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।\\ |
- | nirmamo nirahaṅkāraḥ | + | निर्ममो निरहङ्कार स शान्तिमधिगच्छति ॥ ७१ ॥\\ |
- | sa śāntim adhigacchati | + | >vihāya kāmān yaḥ sarvān |
+ | >pumāṁś carati niḥspṛhaḥ | ||
+ | >nirmamo nirahaṅkāraḥ | ||
+ | >sa śāntim adhigacchati | ||
== 字譯 == | == 字譯 == | ||
- | vihāya — 在放棄了以後;kāmān — 所有為感官享受的物質慾望;yaḥ — 這個人;sarvān — 所有;pumān — 一個人;carati — 生活;nihṣpṛhaḥ — 沒有慾望;nirmamaḥ — 沒有擁有的意念;nirahaṅkāraḥ — 沒有虛假的自我;saḥ — 所有;śāntim — 完全的平靜;adhigacchati — 達到。 | + | <fs medium>vihāya — 在放棄了以後;kāmān — 所有為感官享受的物質慾望;yaḥ — 這個人;sarvān — 所有;pumān — 一個人;carati — 生活;nihṣpṛhaḥ — 沒有慾望;nirmamaḥ — 沒有擁有的意念;nirahaṅkāraḥ — 沒有虛假的自我;saḥ — 所有;śāntim — 完全的平靜;adhigacchati — 達到。</fs> |