使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg2.51 [2024/10/12 16:30] hostbg2.51 [2024/10/13 01:18] (目前版本) host
行 1: 行 1:
-कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । +<WRAP center box  >2 章 51 節</WRAP> 
-जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥ + 
-karma-jaṁ buddhi-yuktā hi + 
-phalaṁ tyaktvā manīṣiṇaḥ + 
-janma-bandha-vinirmuktāḥ +कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।\\ 
-padaṁ gacchanty anāmayam+जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥\\ 
 +>karma-jaṁ buddhi-yuktā hi 
 +>phalaṁ tyaktvā manīṣiṇaḥ 
 +>janma-bandha-vinirmuktāḥ 
 +>padaṁ gacchanty anāmayam
  
  
行 17: 行 21:
 「有智慧的人作奉獻服務,托庇於主,棄絕物質世界中的活動成果 ,遠離生死輪廻。這樣,便達到無悲無苦的境界。 「有智慧的人作奉獻服務,托庇於主,棄絕物質世界中的活動成果 ,遠離生死輪廻。這樣,便達到無悲無苦的境界。
  
-== 要旨 ==>+== 要旨 ==
 <fs medium>解脫了的生物追尋沒有物質諸苦的地方。《博伽瓦譚》說:</fs> <fs medium>解脫了的生物追尋沒有物質諸苦的地方。《博伽瓦譚》說:</fs>
  

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information