使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg18.36-37 [2024/10/17 17:02] hostbg18.36-37 [2024/10/21 01:07] (目前版本) host
行 1: 行 1:
-सुखं त्विदानीं त्रिविधं श‍ृणु मे भरतर्षभ ।+<WRAP center box  >18 章 36 - 37 節</WRAP> 
 + 
 +सुखं त्विदानीं त्रिविधं श‍ृणु मे भरतर्षभ ।\\
 अभ्यासाद्रमते यत्र दु:खान्तं च निगच्छति ॥ ३६ ॥ अभ्यासाद्रमते यत्र दु:खान्तं च निगच्छति ॥ ३६ ॥
-sukhaṁ tv idānīṁ tri-vidhaṁ +>sukhaṁ tv idānīṁ tri-vidhaṁ 
-śṛṇu me bharatarṣabha +>śṛṇu me bharatarṣabha 
-abhyāsād ramate yatra +>abhyāsād ramate yatra 
-duḥkhāntaṁ ca nigacchati +>duḥkhāntaṁ ca nigacchati 
-यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।+यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।\\
 तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ ३७ ॥ तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ ३७ ॥
-yat tad agre viṣam iva +>yat tad agre viṣam iva 
-pariṇāme ’mṛtopamam +>pariṇāme ’mṛtopamam 
-tat sukhaṁ sāttvikaṁ proktam +>tat sukhaṁ sāttvikaṁ proktam 
-ātma-buddhi-prasāda-jam+>ātma-buddhi-prasāda-jam
  
 == 字譯 == == 字譯 ==
行 17: 行 19:
 == 譯文 == == 譯文 ==
 「巴拉達的至乂啊!現在好好聆聽,我要吿訴你三種快樂,這三種快樂 「巴拉達的至乂啊!現在好好聆聽,我要吿訴你三種快樂,這三種快樂
 +
 == 要旨 ==  == 要旨 ==
 <fs medium> <fs medium>
 千萬不可下結論說,在善良型態中的人不會做夢。這裡,做夢意即睡眠太多。我們時常做夢;在善良型態也好,在情欲型態也好,夢會自然出現。然而,人如果不能避免睡眠過多,不能避免因享受物質對象而驕傲,而且時常夢想着如何主宰物質世界,生命、心裡、感官也全放在這些事情上,那麼,就算在愚昧型態之中。 千萬不可下結論說,在善良型態中的人不會做夢。這裡,做夢意即睡眠太多。我們時常做夢;在善良型態也好,在情欲型態也好,夢會自然出現。然而,人如果不能避免睡眠過多,不能避免因享受物質對象而驕傲,而且時常夢想着如何主宰物質世界,生命、心裡、感官也全放在這些事情上,那麼,就算在愚昧型態之中。
 +\\ \\
 ,受條件限制的靈魂甘之如餘,有時則幫助他們結束一切痛苦。開始時好像毒藥,但最後卻好像甘露,喚醒人走向自覺之途;這種快樂據說是在善良型態之中。  ,受條件限制的靈魂甘之如餘,有時則幫助他們結束一切痛苦。開始時好像毒藥,但最後卻好像甘露,喚醒人走向自覺之途;這種快樂據說是在善良型態之中。 
 \\ \\ \\ \\

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information