使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.5-6 [2024/10/16 20:39] hostbg17.5-6 [2024/10/20 21:09] (目前版本) host
行 1: 行 1:
-अशास्त्रविहितं घोरं तप्यन्ते ये तपो जना: । +<WRAP center box  >17 章 5 - 6 節</WRAP> 
-दम्भाहङ्कारसंयुक्ता: कामरागबलान्विता: ॥ ५ ॥ + 
-कर्षयन्त: शरीरस्थं भूतग्राममचेतस:+अशास्त्रविहितं घोरं तप्यन्ते ये तपो जना: ।\\ 
 +दम्भाहङ्कारसंयुक्ता: कामरागबलान्विता: ॥ ५ ॥\\ 
 +कर्षयन्त: शरीरस्थं भूतग्राममचेतस:\\
 मां चैवान्त: शरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ ६ ॥ मां चैवान्त: शरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ ६ ॥
-aśāstra-vihitaṁ ghoraṁ +>aśāstra-vihitaṁ ghoraṁ 
-tapyante ye tapo janāḥ +>tapyante ye tapo janāḥ 
-dambhāhaṅkāra-saṁyuktāḥ +>dambhāhaṅkāra-saṁyuktāḥ 
-kāma-rāga-balānvitāḥ +>kāma-rāga-balānvitāḥ 
-karṣayantaḥ śarīra-sthaṁ + 
-bhūta-grāmam acetasaḥ +>karṣayantaḥ śarīra-sthaṁ 
-māṁ caivāntaḥ śarīra-sthaṁ +>bhūta-grāmam acetasaḥ 
-tān viddhy āsura-niścayān+>māṁ caivāntaḥ śarīra-sthaṁ 
 +>tān viddhy āsura-niścayān
 == 字譯 == == 字譯 ==
 <fs medium>aśāstra——沒有在經典中提及;vihitam——指向;ghoram——對別人有害;tapyante——懺悔;ye——那些;tapaḥ——苦行;janāḥ——人;dambha——驕傲;ahaṅkāra——自我中心;saṁyuktāḥ——從事於;kāma——慾望;rāga——依附;bala——力量;anvitāḥ——所驅使;karṣayantaḥ——折磨;śarīra-stham——處於身體之內;bhūta-grāmam——物質元素的組合;acetasaḥ——由一個這樣誤引的心理;mām——向「我」;ca——還有;eva——肯定地;antaḥ——內在的;śarīra-stham——處於身體之內;tān——他們;viddhi——了解;āsura——邪惡的人;niścayān——肯定地。</fs> <fs medium>aśāstra——沒有在經典中提及;vihitam——指向;ghoram——對別人有害;tapyante——懺悔;ye——那些;tapaḥ——苦行;janāḥ——人;dambha——驕傲;ahaṅkāra——自我中心;saṁyuktāḥ——從事於;kāma——慾望;rāga——依附;bala——力量;anvitāḥ——所驅使;karṣayantaḥ——折磨;śarīra-stham——處於身體之內;bhūta-grāmam——物質元素的組合;acetasaḥ——由一個這樣誤引的心理;mām——向「我」;ca——還有;eva——肯定地;antaḥ——內在的;śarīra-stham——處於身體之內;tān——他們;viddhi——了解;āsura——邪惡的人;niścayān——肯定地。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information