使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.17 [2024/10/16 20:52] hostbg17.17 [2024/10/20 21:42] (目前版本) host
行 1: 行 1:
-श्रद्धया परया तप्‍तं तपस्तत्‍त्रिविधं नरै: ।+<WRAP center box  >17 章 17 節</WRAP> 
 + 
 +श्रद्धया परया तप्‍तं तपस्तत्‍त्रिविधं नरै: ।\\
 अफलाकाङ्‌‍क्षिभिर्युक्तै: सात्त्विकं परिचक्षते ॥ १७ ॥ अफलाकाङ्‌‍क्षिभिर्युक्तै: सात्त्विकं परिचक्षते ॥ १७ ॥
-śraddhayā parayā taptaṁ +>śraddhayā parayā taptaṁ 
-tapas tat tri-vidhaṁ naraiḥ +>tapas tat tri-vidhaṁ naraiḥ 
-aphalākāṅkṣibhir yuktaiḥ +>aphalākāṅkṣibhir yuktaiḥ 
-sāttvikaṁ paricakṣate+>sāttvikaṁ paricakṣate 
 == 字譯 == == 字譯 ==
 śraddhayā — 以信心;parayā — 超然的;taptam — 執行;tapaḥ — 苦行;tat — 那;tri-vidham — 三種;naraiḥ — 人;aphala-ākāṅkṣibhiḥ — 沒有成果的慾望;yuktaiḥ — 從事於;sāttvikam — 在良好型態中;pari-cakṣate — 被稱為。 śraddhayā — 以信心;parayā — 超然的;taptam — 執行;tapaḥ — 苦行;tat — 那;tri-vidham — 三種;naraiḥ — 人;aphala-ākāṅkṣibhiḥ — 沒有成果的慾望;yuktaiḥ — 從事於;sāttvikam — 在良好型態中;pari-cakṣate — 被稱為。

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information