差異處
這裏顯示兩個版本的差異處。
兩邊的前次修訂版前次修改 | |||
bg17.17 [2024/10/16 20:52] – host | bg17.17 [2024/10/20 21:42] (目前版本) – host | ||
---|---|---|---|
行 1: | 行 1: | ||
- | श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरै: । | + | <WRAP center box >17 章 17 節</ |
+ | |||
+ | श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरै: ।\\ | ||
अफलाकाङ्क्षिभिर्युक्तै: | अफलाकाङ्क्षिभिर्युक्तै: | ||
- | śraddhayā parayā taptaṁ | + | >śraddhayā parayā taptaṁ |
- | tapas tat tri-vidhaṁ naraiḥ | + | >tapas tat tri-vidhaṁ naraiḥ |
- | aphalākāṅkṣibhir yuktaiḥ | + | >aphalākāṅkṣibhir yuktaiḥ |
- | sāttvikaṁ paricakṣate | + | >sāttvikaṁ paricakṣate |
== 字譯 == | == 字譯 == | ||
śraddhayā — 以信心;parayā — 超然的;taptam — 執行;tapaḥ — 苦行;tat — 那;tri-vidham — 三種;naraiḥ — 人;aphala-ākāṅkṣibhiḥ — 沒有成果的慾望;yuktaiḥ — 從事於;sāttvikam — 在良好型態中;pari-cakṣate — 被稱為。 | śraddhayā — 以信心;parayā — 超然的;taptam — 執行;tapaḥ — 苦行;tat — 那;tri-vidham — 三種;naraiḥ — 人;aphala-ākāṅkṣibhiḥ — 沒有成果的慾望;yuktaiḥ — 從事於;sāttvikam — 在良好型態中;pari-cakṣate — 被稱為。 |