使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg14.16 [2024/10/16 02:20] hostbg14.16 [2024/10/20 10:13] (目前版本) host
行 1: 行 1:
-कर्मण: सुकृतस्याहु: सात्त्विकं निर्मलं फलम् ।+<WRAP center box  >14 章 16 節</WRAP> 
 + 
 +कर्मण: सुकृतस्याहु: सात्त्विकं निर्मलं फलम् ।\\
 रजसस्तु फलं दु:खमज्ञानं तमस: फलम् ॥ १६ ॥ रजसस्तु फलं दु:खमज्ञानं तमस: फलम् ॥ १६ ॥
-karmaṇaḥ sukṛtasyāhuḥ +>karmaṇaḥ sukṛtasyāhuḥ 
-sāttvikaṁ nirmalaṁ phalam +>sāttvikaṁ nirmalaṁ phalam 
-rajasas tu phalaṁ duḥkham +>rajasas tu phalaṁ duḥkham 
-ajñānaṁ tamasaḥ phalam+>ajñānaṁ tamasaḥ phalam 
 == 字譯 == == 字譯 ==
 <fs medium>karmaṇaḥ — 工作的;sukṛtasya — 在良好型態中;āhuḥ — 說;sāttvikam — 良好型態;nirmalam — [A1]淨化;phalam — 結果;rajasaḥ — 熱情型態的;tu — 但是;phalam — 結果;duḥkham — 苦惱;ajñānam — 胡亂;tamasaḥ — 愚昧型態;phalam — 結果。</fs> <fs medium>karmaṇaḥ — 工作的;sukṛtasya — 在良好型態中;āhuḥ — 說;sāttvikam — 良好型態;nirmalam — [A1]淨化;phalam — 結果;rajasaḥ — 熱情型態的;tu — 但是;phalam — 結果;duḥkham — 苦惱;ajñānam — 胡亂;tamasaḥ — 愚昧型態;phalam — 結果。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information