使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg14.11 [2024/10/15 22:58] hostbg14.11 [2024/10/20 10:11] (目前版本) host
行 1: 行 1:
-सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।+<WRAP center box  >14 章 11 節</WRAP> 
 + 
 +सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।\\
 ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११ ॥ ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११ ॥
-sarva-dvāreṣu dehe ’smin +>sarva-dvāreṣu dehe ’smin 
-prakāśa upajāyate +>prakāśa upajāyate 
-jñānaṁ yadā tadā vidyād +>jñānaṁ yadā tadā vidyād 
-vivṛddhaṁ sattvam ity uta+>vivṛddhaṁ sattvam ity uta 
 == 字譯 == == 字譯 ==
 <fs medium>sarva-dvāreṣu——所有門戶;dehe asmin——在這個身體中;prakāśaḥ——明亮的品質;upajāyate——發展;jñānam——知識;yadā——當;tadā——在那時候;vidyāt——必須知道;vivṛddham——增加;sattvam——良好型態;iti——如此;uta——說。</fs> <fs medium>sarva-dvāreṣu——所有門戶;dehe asmin——在這個身體中;prakāśaḥ——明亮的品質;upajāyate——發展;jñānam——知識;yadā——當;tadā——在那時候;vidyāt——必須知道;vivṛddham——增加;sattvam——良好型態;iti——如此;uta——說。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information