使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg13.18 [2024/10/15 22:14] hostbg13.18 [2024/10/20 08:41] (目前版本) host
行 1: 行 1:
-ज्योतिषामपि तज्ज्योतिस्तमस: परमुच्यते ।+<WRAP center box  >13 章 18 節</WRAP> 
 + 
 +ज्योतिषामपि तज्ज्योतिस्तमस: परमुच्यते ।\\
 ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १८ ॥ ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १८ ॥
-jyotiṣām api taj jyotis +>jyotiṣām api taj jyotis 
-tamasaḥ param ucyate +>tamasaḥ param ucyate 
-jñānaṁ jñeyaṁ jñāna-gamyaṁ +>jñānaṁ jñeyaṁ jñāna-gamyaṁ 
-hṛdi sarvasya viṣṭhitam+>hṛdi sarvasya viṣṭhitam 
 == 字譯 == == 字譯 ==
 <fs medium>jyotiṣām — 在所有發光的物體中;api — 還有;tat — 那;jyotiḥ — 光的來源;tamasaḥ — 黑暗的;param — 超越;ucyate — 據說;jñānam — 知識;jñeyam — 被認識;jñāna-gamyam — 為知識所接近;hṛdi — 在心中;sarvasya — 每一個人的;viṣṭhitam — 處於。</fs>  <fs medium>jyotiṣām — 在所有發光的物體中;api — 還有;tat — 那;jyotiḥ — 光的來源;tamasaḥ — 黑暗的;param — 超越;ucyate — 據說;jñānam — 知識;jñeyam — 被認識;jñāna-gamyam — 為知識所接近;hṛdi — 在心中;sarvasya — 每一個人的;viṣṭhitam — 處於。</fs> 

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information