使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg12.2 [2024/10/15 16:15] hostbg12.2 [2024/10/20 04:52] (目前版本) host
行 1: 行 1:
-श्रीभगवानुवाच +<WRAP center box  >12 章 2 節</WRAP> 
-मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।+ 
 +श्रीभगवानुवाच\\ 
 +मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।\\
 श्रद्धया परयोपेतास्ते मे युक्ततमा मता: ॥ २ ॥ श्रद्धया परयोपेतास्ते मे युक्ततमा मता: ॥ २ ॥
-śrī-bhagavān uvāca +>śrī-bhagavān uvāca 
-mayy āveśya mano ye māṁ +>mayy āveśya mano ye māṁ 
-nitya-yuktā upāsate +>nitya-yuktā upāsate 
-śraddhayā parayopetās +>śraddhayā parayopetās 
-te me yukta-tamā matāḥ+>te me yukta-tamā matāḥ 
 == 字譯 == == 字譯 ==
 <fs medium>śrī bhagavān uvaca — 具有至尊無上性格的神首說;mayi — 向「我」;āveśya — 固定於;manaḥ — 心意;ye — 誰;mām — 向「我」;nitya — 經常地;yuktāḥ — 從事於;upāsate — 崇拜;śraddhayā — 以信心;parayā — 超然的;upetāḥ — 從事於;te — 他們;me — 「我」的;yuktatamāḥ — 最完整的;matāḥ — 「我」認為。</fs> <fs medium>śrī bhagavān uvaca — 具有至尊無上性格的神首說;mayi — 向「我」;āveśya — 固定於;manaḥ — 心意;ye — 誰;mām — 向「我」;nitya — 經常地;yuktāḥ — 從事於;upāsate — 崇拜;śraddhayā — 以信心;parayā — 超然的;upetāḥ — 從事於;te — 他們;me — 「我」的;yuktatamāḥ — 最完整的;matāḥ — 「我」認為。</fs>

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information