使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg12.2 [2024/10/15 16:15] hostbg12.2 [2024/10/20 04:52] (目前版本) host
行 1: 行 1:
-श्रीभगवानुवाच +<WRAP center box  >12 章 2 節</WRAP> 
-मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।+ 
 +श्रीभगवानुवाच\\ 
 +मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।\\
 श्रद्धया परयोपेतास्ते मे युक्ततमा मता: ॥ २ ॥ श्रद्धया परयोपेतास्ते मे युक्ततमा मता: ॥ २ ॥
-śrī-bhagavān uvāca +>śrī-bhagavān uvāca 
-mayy āveśya mano ye māṁ +>mayy āveśya mano ye māṁ 
-nitya-yuktā upāsate +>nitya-yuktā upāsate 
-śraddhayā parayopetās +>śraddhayā parayopetās 
-te me yukta-tamā matāḥ+>te me yukta-tamā matāḥ 
 == 字譯 == == 字譯 ==
 <fs medium>śrī bhagavān uvaca — 具有至尊無上性格的神首說;mayi — 向「我」;āveśya — 固定於;manaḥ — 心意;ye — 誰;mām — 向「我」;nitya — 經常地;yuktāḥ — 從事於;upāsate — 崇拜;śraddhayā — 以信心;parayā — 超然的;upetāḥ — 從事於;te — 他們;me — 「我」的;yuktatamāḥ — 最完整的;matāḥ — 「我」認為。</fs> <fs medium>śrī bhagavān uvaca — 具有至尊無上性格的神首說;mayi — 向「我」;āveśya — 固定於;manaḥ — 心意;ye — 誰;mām — 向「我」;nitya — 經常地;yuktāḥ — 從事於;upāsate — 崇拜;śraddhayā — 以信心;parayā — 超然的;upetāḥ — 從事於;te — 他們;me — 「我」的;yuktatamāḥ — 最完整的;matāḥ — 「我」認為。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information