使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg12.12 [2024/10/15 16:34] hostbg12.12 [2024/10/20 05:00] (目前版本) host
行 1: 行 1:
-श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।+<WRAP center box  >12 章 12 節</WRAP> 
 + 
 +श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।\\
 ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥ ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥
-śreyo hi jñānam abhyāsāj +>śreyo hi jñānam abhyāsāj 
-jñānād dhyānaṁ viśiṣyate +>jñānād dhyānaṁ viśiṣyate 
-dhyānāt karma-phala-tyāgas +>dhyānāt karma-phala-tyāgas 
-tyāgāc chāntir anantaram+>tyāgāc chāntir anantaram 
 == 字譯 == == 字譯 ==
 <fs medium>śreyaḥ — 較佳;hi — 肯定地;jñānam — 知識;abhyāsāt — 通過修習;jñānāt — 比知識較佳;dhyānam — 冥想;viśiṣyate — 特別考慮;dhyānāt — 由冥想;karma-phala-tyāgah — 獲利性活動結果的遁棄;tyagat — 由於這樣的遁棄;śāntiḥ — 平靜;anantaram — 此後。</fs> <fs medium>śreyaḥ — 較佳;hi — 肯定地;jñānam — 知識;abhyāsāt — 通過修習;jñānāt — 比知識較佳;dhyānam — 冥想;viśiṣyate — 特別考慮;dhyānāt — 由冥想;karma-phala-tyāgah — 獲利性活動結果的遁棄;tyagat — 由於這樣的遁棄;śāntiḥ — 平靜;anantaram — 此後。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information