使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg11.31 [2024/10/10 09:51] hostbg11.31 [2024/10/20 01:42] (目前版本) host
行 1: 行 1:
-आख्याहि मे को भवानुग्ररूपो +<WRAP center box  >11 章 31 節</WRAP> 
-नमोऽस्तु ते देववर प्रसीद । + 
-विज्ञातुमिच्छामि भवन्तमाद्यं+आख्याहि मे को भवानुग्ररूपो\\ 
 +नमोऽस्तु ते देववर प्रसीद ।\\ 
 +विज्ञातुमिच्छामि भवन्तमाद्यं\\
 न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥ न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥
-ākhyāhi me ko bhavān ugra-rūpo +>ākhyāhi me ko bhavān ugra-rūpo 
-namo ’stu te deva-vara prasīda +>namo ’stu te deva-vara prasīda 
-vijñātum icchāmi bhavantam ādyaṁ +>vijñātum icchāmi bhavantam ādyaṁ 
-na hi prajānāmi tava pravṛttim +>na hi prajānāmi tava pravṛttim
- ākhyāhi——請解釋;me——向我;kaḥ——誰;bhavān——祢;ugra-rūpaḥ——凶猛的形像;namaḥ astu——揖拜;te——向祢;deva-vara——半人神中偉大的一個;prasīda——垂賜;vijñātum——祇要知道;icchāmi——我想;bhavantam——祢;ādyam——原本的;na——永不;hi——肯定地;prajānāmi——我知道;tava——祢的;pravṛttim——使命。+
  
-譯文  
- 
-31.「衆神之主哇!祢的形體這麼兇猛,請吿訴我袮是誰。我頂拜袮。請對我仁慈。我不知道祢的使命,可是,我想祢吿訴我。」 
  
 == 字譯 == == 字譯 ==
 +<fs medium>ākhyāhi — 請解釋;me — 向我;kaḥ — 誰;bhavān — 祢;ugra-rūpaḥ — 凶猛的形像;namaḥ astu — 揖拜;te — 向祢;deva-vara — 半人神中偉大的一個;prasīda — 垂賜;vijñātum — 祇要知道;icchāmi — 我想;bhavantam — 祢;ādyam — 原本的;na — 永不;hi — 肯定地;prajānāmi — 我知道;tava — 祢的;pravṛttim — 使命。</fs>
 +
 == 譯文 == == 譯文 ==
-== 要旨 ==+「衆神之主哇!祢的形體這麼兇猛,請吿訴我袮是誰。我頂拜袮。請對我仁慈。我不知道祢的使命,可是,我想祢吿訴我。」 
    
 <- bg11.30|上一節 ^ bg|目錄 ^ bg11.32|下一節 -> <- bg11.30|上一節 ^ bg|目錄 ^ bg11.32|下一節 ->

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information