使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg10.8 [2024/10/20 00:50] hostbg10.8 [2024/10/20 00:51] (目前版本) host
行 15: 行 15:
  
 == 要旨 == == 要旨 ==
-<fs medium> 淵博的學者,精研《韋達》經後,從好像主采坦耶一般的權威處獲得訓誨,又知道如何實踐這些訓誨,得以理解在物質世界和靈性世界之內, Krishna 是萬物的根源。他們完全掌握了這點,所以變得堅定地專注於爲至尊主作奉獻服務。無論閱讀了多少胡說八道的釋論,聆聽過多少笨蛋的說話,他們都不違離正途。所有《韋達》典籍都同意,Krishna 是婆羅賀摩、施威,還有其他半神人的根源。據《阿達婆韋達》說:yo brahmāṇaṁ vidadhāti pūrvaṁ yo vai vedāṁś ca gāpayati sma kṛṣṇaḥ「在創世之始, Krishna 將《韋達》知識傅授給婆羅賀摩;在過去, Krishna 將《韋達》知識廣爲散播。」,又說:atha puruṣo ha vai nārāyaṇo ’kāmayata prajāḥ sṛjeyeti「至尊性格神首拿拉央納欲創造生物。」,nārāyaṇād brahmā jāyate, nārāyaṇād prajāpatiḥ prajāyate, nārāyaṇād indro jāyate, nārāyaṇād aṣṭau vasavo jāyante, nārāyaṇād ekādaśa rudrā jāyante, nārāyaṇād dvādaśādityāḥ  +<fs medium> 淵博的學者,精研《韋達》經後,從好像主采坦耶一般的權威處獲得訓誨,又知道如何實踐這些訓誨,得以理解在物質世界和靈性世界之內, Krishna 是萬物的根源。他們完全掌握了這點,所以變得堅定地專注於爲至尊主作奉獻服務。無論閱讀了多少胡說八道的釋論,聆聽過多少笨蛋的說話,他們都不違離正途。所有《韋達》典籍都同意,Krishna 是婆羅賀摩、施威,還有其他半神人的根源。據《阿達婆韋達》說://yo brahmāṇaṁ vidadhāti pūrvaṁ yo vai vedāṁś ca gāpayati sma kṛṣṇaḥ//「在創世之始, Krishna 將《韋達》知識傅授給婆羅賀摩;在過去, Krishna 將《韋達》知識廣爲散播。」,又說://atha puruṣo ha vai nārāyaṇo ’kāmayata prajāḥ sṛjeyeti//「至尊性格神首拿拉央納欲創造生物。」,//nārāyaṇād brahmā jāyate, nārāyaṇād prajāpatiḥ prajāyate, nārāyaṇād indro jāyate, nārāyaṇād aṣṭau vasavo jāyante, nārāyaṇād ekādaśa rudrā jāyante, nārāyaṇād dvādaśādityāḥ //「拿拉央納生了婆羅賀摩;拿拉央納也生了生物的祖先。拿拉央納生了因陀羅;拿拉央納生了八瓦蘇;拿拉央納生了十一茹達拉;拿拉央納生了阿蒂緹的十二個兒子。」
-「拿拉央納生了婆羅賀摩;拿拉央納也生了生物的祖先。拿拉央納生了因陀羅;拿拉央納生了八瓦蘇;拿拉央納生了十一茹達拉;拿拉央納生了阿蒂緹的十二個兒子。」+
 \\ \\ \\ \\
 同一《韋達》又說: 同一《韋達》又說:

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information