使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg10.40 [2024/10/15 08:36] hostbg10.40 [2024/10/20 01:18] (目前版本) host
行 1: 行 1:
-नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।+<WRAP center box  >10 章 40 節</WRAP> 
 + 
 +नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।\\
 एष तूद्देशत: प्रोक्तो विभूतेर्विस्तरो मया ॥ ४० ॥ एष तूद्देशत: प्रोक्तो विभूतेर्विस्तरो मया ॥ ४० ॥
-nānto ’sti mama divyānāṁ +>nānto ’sti mama divyānāṁ 
-vibhūtīnāṁ paran-tapa +>vibhūtīnāṁ paran-tapa 
-eṣa tūddeśataḥ prokto +>eṣa tūddeśataḥ prokto 
-vibhūter vistaro mayā+>vibhūter vistaro mayā 
 == 字譯 == == 字譯 ==
 <fs medium>na — 不;antaḥ — 一個界限;asti — 有;mama — 「我」的;divyānām — 神聖的;vibhūtīnām — 富裕;parantapa — 啊,敵人的征服者;eṣaḥ — 所有這;tu — 那;uddeśataḥ — 例子;proktaḥ — 說及;vibhūteḥ — 富裕;vistaraḥ — 擴展的;mayā — 由「我」。</fs> <fs medium>na — 不;antaḥ — 一個界限;asti — 有;mama — 「我」的;divyānām — 神聖的;vibhūtīnām — 富裕;parantapa — 啊,敵人的征服者;eṣaḥ — 所有這;tu — 那;uddeśataḥ — 例子;proktaḥ — 說及;vibhūteḥ — 富裕;vistaraḥ — 擴展的;mayā — 由「我」。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information