使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg10.25 [2024/10/15 04:46] hostbg10.25 [2024/10/20 01:09] (目前版本) host
行 1: 行 1:
-महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।+<WRAP center box  >10 章 25 節</WRAP> 
 + 
 +महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।\\
 यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय: ॥ २५ ॥ यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय: ॥ २५ ॥
-maharṣīṇāṁ bhṛgur ahaṁ +>maharṣīṇāṁ bhṛgur ahaṁ 
-girām asmy ekam akṣaram +>girām asmy ekam akṣaram 
-yajñānāṁ japa-yajño ’smi +>yajñānāṁ japa-yajño ’smi 
-sthāvarāṇāṁ himālayaḥ+>sthāvarāṇāṁ himālayaḥ 
 == 字譯 == == 字譯 ==
 <fs medium>maharṣīṇam — 在所有的偉大聖賢中;bhṛguḥ — 彼古;aham — 「我」是;girām — 聲音震盪中;asmi — 「我」是;ekam akṣaram — 般那瓦 praṇava;yajñānām — 祭祀中;japa-yajñaḥ — 唱頌;asmi — 「我」是;sthāvarāṇām — 不能移動的物體;himālayaḥ — 喜馬拉雅山脈。</fs> <fs medium>maharṣīṇam — 在所有的偉大聖賢中;bhṛguḥ — 彼古;aham — 「我」是;girām — 聲音震盪中;asmi — 「我」是;ekam akṣaram — 般那瓦 praṇava;yajñānām — 祭祀中;japa-yajñaḥ — 唱頌;asmi — 「我」是;sthāvarāṇām — 不能移動的物體;himālayaḥ — 喜馬拉雅山脈。</fs>

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information