使用者工具

—json {

  "name":"SB 6.18.3-4",
  "h1":"SB 6.18.3-4",
  "label":"Text 3-4",
  "title":"Śrīmad Bhāgavatam 6.18.3-4",
  "description":"Dhātā, the seventh son of Aditi, had four wives, named Kuhū, Sinīvālī, Rākā and Anumati. These wives begot four sons, named Sāyam, Darśa, Prātaḥ and Pūrṇamāsa respectively. The wife of Vidhātā, the eighth son of Aditi, was named Kriyā. In her Vidhātā begot the five fire-gods named the Purīṣyas. The wife of Varuṇa, the ninth son of Aditi, was named Carṣaṇī. Bhṛgu, the son of Brahmā, took birth again in her womb."

} —

SB 6.18.3-4

Text

dhātuḥ kuhūḥ sinīvālī
rākā cānumatis tathā
sāyaṁ darśam atha prātaḥ
pūrṇamāsam anukramāt

agnīn purīṣyān ādhatta
kriyāyāṁ samanantaraḥ
carṣaṇī varuṇasyāsīd
yasyāṁ jāto bhṛguḥ punaḥ

Synonyms

dhātuḥ—of Dhātā; kuhūḥ—Kuhū; sinīvālī—Sinīvālī; rākā—Rākā; ca—and; anumatiḥ—Anumati; tathā—also; sāyam—Sāyam; darśam—Darśa; atha—also; prātaḥ—Prātaḥ; pūrṇamāsam—Pūrṇamāsa; anukramāt—respectively; agnīn—fire-gods; purīṣyān—called the Purīṣyas; ādhatta—begot; kriyāyām—in Kriyā; samanantaraḥ—the next son, Vidhātā; carṣaṇī—Carṣaṇī; varuṇasya—of Varuṇa; āsīt—was; yasyām—in whom; jātaḥ—took birth; bhṛguḥ—Bhṛgu; punaḥ—again.

Translation

Dhātā, the seventh son of Aditi, had four wives, named Kuhū, Sinīvālī, Rākā and Anumati. These wives begot four sons, named Sāyam, Darśa, Prātaḥ and Pūrṇamāsa respectively. The wife of Vidhātā, the eighth son of Aditi, was named Kriyā. In her Vidhātā begot the five fire-gods named the Purīṣyas. The wife of Varuṇa, the ninth son of Aditi, was named Carṣaṇī. Bhṛgu, the son of Brahmā, took birth again in her womb.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information