十八項知識程序

《博伽梵歌》十三章中,主 Krishna 所述十八項知識程序:

  1. amānitvam - 謙卑
  2. adambhitvam - 不傲慢
  3. ahiṁsā - 不用暴力
  4. kṣāntir - 容忍
  5. ārjavam - 簡樸
  6. ācāryopāsanaṁ - 接近眞正的靈性導師
  7. śaucaṁ - 淸潔
  8. sthairyam - 穩定
  9. ātma-vinigrahaḥ - 自制
  10. indriyārtheṣu vairāgyam - 棄絕感官快樂的對象
  11. anahaṅkāra - 去除假我
  12. janma-mṛtyu-jarā-vyādhi duḥkha-doṣānudarśanam - 察覺生、老、病、死的不幸
  13. asaktir - 不依附
  14. anabhiṣvaṅgaḥ-putra-dāra-gṛhādiṣu 不眷戀妻兒家庭及其它
  15. nityaṁ sama-cittatvam-iṣṭāniṣṭopapattiṣu - 在令人愉快和不愉快的事件中保持平衡
  16. mayi cānanya-yogena-bhaktir avyabhicāriṇī - 對我不斷作純粹奉獻
  17. vivikta-deśa-sevitvam-aratir jana-saṁsadi - 常去幽寂的地方、遠離一般大衆
  18. adhyātma-jñāna-nityatvaṁ tattva-jñānārtha-darśanam - 承認自覺的重要,對絕對眞理作哲學硏究