《博伽梵歌》十三章中,主 Krishna 所述十八項知識程序:
amānitvam - 謙卑
adambhitvam - 不傲慢
ahiṁsā - 不用暴力
kṣāntir - 容忍
ārjavam - 簡樸
ācāryopāsanaṁ - 接近眞正的靈性導師
śaucaṁ - 淸潔
sthairyam - 穩定
ātma-vinigrahaḥ - 自制
indriyārtheṣu vairāgyam - 棄絕感官快樂的對象
anahaṅkāra - 去除假我
janma-mṛtyu-jarā-vyādhi duḥkha-doṣānudarśanam - 察覺生、老、病、死的不幸
asaktir - 不依附
anabhiṣvaṅgaḥ-putra-dāra-gṛhādiṣu 不眷戀妻兒家庭及其它
nityaṁ sama-cittatvam-iṣṭāniṣṭopapattiṣu - 在令人愉快和不愉快的事件中保持平衡
mayi cānanya-yogena-bhaktir avyabhicāriṇī - 對我不斷作純粹奉獻
vivikta-deśa-sevitvam-aratir jana-saṁsadi - 常去幽寂的地方、遠離一般大衆
adhyātma-jñāna-nityatvaṁ tattva-jñānārtha-darśanam - 承認自覺的重要,對絕對眞理作哲學硏究