目錄表

—json {

  "name":"SB 9.23.23",
  "h1":"SB 9.23.23",
  "label":"Text 23",
  "title":"Śrīmad Bhāgavatam 9.23.23",
  "description":"The sons of Bhadrasena were known as Durmada and Dhanaka. Dhanaka was the father of Kṛtavīrya and also of Kṛtāgni, Kṛtavarmā and Kṛtaujā."

} —

SB 9.23.23

Text

durmado bhadrasenasya
dhanakaḥ kṛtavīryasūḥ
kṛtāgniḥ kṛtavarmā ca
kṛtaujā dhanakātmajāḥ

Synonyms

durmadaḥ—Durmada; bhadrasenasya—of Bhadrasena; dhanakaḥ—Dhanaka; kṛtavīrya-sūḥ—giving birth to Kṛtavīrya; kṛtāgniḥ—by the name Kṛtāgni; kṛtavarmā—Kṛtavarmā; ca—also; kṛtaujāḥ—Kṛtaujā; dhanaka-ātmajāḥ—sons of Dhanaka.

Translation

The sons of Bhadrasena were known as Durmada and Dhanaka. Dhanaka was the father of Kṛtavīrya and also of Kṛtāgni, Kṛtavarmā and Kṛtaujā.