—json {
"name":"SB 9.23.14", "h1":"SB 9.23.14", "label":"Text 14", "title":"Śrīmad Bhāgavatam 9.23.14", "description":"O King, the only son of Karṇa was Vṛṣasena. Druhyu, the third son of Yayāti, had a son named Babhru, and the son of Babhru was known as Setu."
} —
vṛṣasenaḥ sutas tasya
karṇasya jagatīpate
druhyoś ca tanayo babhruḥ
setus tasyātmajas tataḥ
vṛṣasenaḥ—Vṛṣasena; sutaḥ—a son; tasya karṇasya—of that same Karṇa; jagatī pate—O Mahārāja Parīkṣit; druhyoḥ ca—of Druhyu, the third son of Yayāti; tanayaḥ—a son; babhruḥ—Babhru; setuḥ—Setu; tasya—of him (Babhru); ātmajaḥ tataḥ—a son thereafter.
O King, the only son of Karṇa was Vṛṣasena. Druhyu, the third son of Yayāti, had a son named Babhru, and the son of Babhru was known as Setu.