目錄表

—json {

  "name":"SB 9.23.14",
  "h1":"SB 9.23.14",
  "label":"Text 14",
  "title":"Śrīmad Bhāgavatam 9.23.14",
  "description":"O King, the only son of Karṇa was Vṛṣasena. Druhyu, the third son of Yayāti, had a son named Babhru, and the son of Babhru was known as Setu."

} —

SB 9.23.14

Text

vṛṣasenaḥ sutas tasya
karṇasya jagatīpate
druhyoś ca tanayo babhruḥ
setus tasyātmajas tataḥ

Synonyms

vṛṣasenaḥ—Vṛṣasena; sutaḥ—a son; tasya karṇasya—of that same Karṇa; jagatī pate—O Mahārāja Parīkṣit; druhyoḥ ca—of Druhyu, the third son of Yayāti; tanayaḥ—a son; babhruḥ—Babhru; setuḥ—Setu; tasya—of him (Babhru); ātmajaḥ tataḥ—a son thereafter.

Translation

O King, the only son of Karṇa was Vṛṣasena. Druhyu, the third son of Yayāti, had a son named Babhru, and the son of Babhru was known as Setu.