目錄表

—json {

  "name":"SB 9.23.12",
  "h1":"SB 9.23.12",
  "label":"Text 12",
  "title":"Śrīmad Bhāgavatam 9.23.12",
  "description":"The son of Jayadratha, by the womb of his wife Sambhūti, was Vijaya, and from Vijaya, Dhṛti was born. From Dhṛti came Dhṛtavrata; from Dhṛtavrata, Satkarmā; and from Satkarmā, Adhiratha."

} —

SB 9.23.12

Text

vijayas tasya sambhūtyāṁ
tato dhṛtir ajāyata
tato dhṛtavratas tasya
satkarmādhirathas tataḥ

Synonyms

vijayaḥ—Vijaya; tasya—of him (Jayadratha); sambhūtyām—in the womb of the wife; tataḥ—thereafter (from Vijaya); dhṛtiḥ—Dhṛti; ajāyata—took birth; tataḥ—from him (Dhṛti); dhṛtavrataḥ—a son named Dhṛtavrata; tasya—of him (Dhṛtavrata); satkarmā—Satkarmā; adhirathaḥ—Adhiratha; tataḥ—from him (Satkarmā).

Translation

The son of Jayadratha, by the womb of his wife Sambhūti, was Vijaya, and from Vijaya, Dhṛti was born. From Dhṛti came Dhṛtavrata; from Dhṛtavrata, Satkarmā; and from Satkarmā, Adhiratha.