—json {
"name":"SB 9.22.10", "h1":"SB 9.22.10", "label":"Text 10", "title":"Śrīmad Bhāgavatam 9.22.10", "description":"From Suratha came a son named Vidūratha, from whom Sārvabhauma was born. From Sārvabhauma came Jayasena; from Jayasena, Rādhika; and from Rādhika, Ayutāyu."
} —
tato vidūrathas tasmāt
sārvabhaumas tato 'bhavat
jayasenas tat-tanayo
rādhiko 'to 'yutāyv abhūt
tataḥ—from him (Suratha); vidūrathaḥ—a son named Vidūratha; tasmāt—from him (Vidūratha); sārvabhaumaḥ—a son named Sārvabhauma; tataḥ—from him (Sārvabhauma); abhavat—was born; jayasenaḥ—Jayasena; tat-tanayaḥ—the son of Jayasena; rādhikaḥ—Rādhika; ataḥ—and from him (Rādhika); ayutāyuḥ—Ayutāyu; abhūt—was born.
From Suratha came a son named Vidūratha, from whom Sārvabhauma was born. From Sārvabhauma came Jayasena; from Jayasena, Rādhika; and from Rādhika, Ayutāyu.