目錄表

—json {

  "name":"SB 9.22.10",
  "h1":"SB 9.22.10",
  "label":"Text 10",
  "title":"Śrīmad Bhāgavatam 9.22.10",
  "description":"From Suratha came a son named Vidūratha, from whom Sārvabhauma was born. From Sārvabhauma came Jayasena; from Jayasena, Rādhika; and from Rādhika, Ayutāyu."

} —

SB 9.22.10

Text

tato vidūrathas tasmāt
sārvabhaumas tato 'bhavat
jayasenas tat-tanayo
rādhiko 'to 'yutāyv abhūt

Synonyms

tataḥ—from him (Suratha); vidūrathaḥ—a son named Vidūratha; tasmāt—from him (Vidūratha); sārvabhaumaḥ—a son named Sārvabhauma; tataḥ—from him (Sārvabhauma); abhavat—was born; jayasenaḥ—Jayasena; tat-tanayaḥ—the son of Jayasena; rādhikaḥ—Rādhika; ataḥ—and from him (Rādhika); ayutāyuḥ—Ayutāyu; abhūt—was born.

Translation

From Suratha came a son named Vidūratha, from whom Sārvabhauma was born. From Sārvabhauma came Jayasena; from Jayasena, Rādhika; and from Rādhika, Ayutāyu.