目錄表

—json {

  "name":"SB 9.21.23",
  "h1":"SB 9.21.23",
  "label":"Text 23",
  "title":"Śrīmad Bhāgavatam 9.21.23",
  "description":"The son of Jayadratha was Viśada, and his son was Syenajit. The sons of Syenajit were Rucirāśva, Dṛḍhahanu, Kāśya and Vatsa."

} —

SB 9.21.23

Text

tat-suto viśadas tasya
syenajit samajāyata
rucirāśvo dṛḍhahanuḥ
kāśyo vatsaś ca tat-sutāḥ

Synonyms

tat-sutaḥ—the son of Jayadratha; viśadaḥ—Viśada; tasya—the son of Viśada; syenajit—Syenajit; samajāyata—was born; rucirāśvaḥ—Rucirāśva; dṛḍhahanuḥ—Dṛḍhahanu; kāśyaḥ—Kāśya; vatsaḥ—Vatsa; ca—also; tat-sutāḥ—sons of Syenajit.

Translation

The son of Jayadratha was Viśada, and his son was Syenajit. The sons of Syenajit were Rucirāśva, Dṛḍhahanu, Kāśya and Vatsa.