目錄表

—json {

  "name":"SB 9.2.20",
  "h1":"SB 9.2.20",
  "label":"Text 20",
  "title":"Śrīmad Bhāgavatam 9.2.20",
  "description":"From Indrasena came Vītihotra, from Vītihotra came Satyaśravā, from Satyaśravā came the son named Uruśravā, and from Uruśravā came Devadatta."

} —

SB 9.2.20

Text

vītihotras tv indrasenāt
tasya satyaśravā abhūt
uruśravāḥ sutas tasya
devadattas tato 'bhavat

Synonyms

vītihotraḥ—Vītihotra; tu—but; indrasenāt—from Indrasena; tasya—of Vītihotra; satyaśravāḥ—known by the name Satyaśravā; abhūt—there was; uruśravāḥ—Uruśravā; sutaḥ—was the son; tasya—of him (Satyaśravā); devadattaḥ—Devadatta; tataḥ—from Uruśravā; abhavat—there was.

Translation

From Indrasena came Vītihotra, from Vītihotra came Satyaśravā, from Satyaśravā came the son named Uruśravā, and from Uruśravā came Devadatta.