—json {
"name":"SB 9.2.20", "h1":"SB 9.2.20", "label":"Text 20", "title":"Śrīmad Bhāgavatam 9.2.20", "description":"From Indrasena came Vītihotra, from Vītihotra came Satyaśravā, from Satyaśravā came the son named Uruśravā, and from Uruśravā came Devadatta."
} —
vītihotras tv indrasenāt
tasya satyaśravā abhūt
uruśravāḥ sutas tasya
devadattas tato 'bhavat
vītihotraḥ—Vītihotra; tu—but; indrasenāt—from Indrasena; tasya—of Vītihotra; satyaśravāḥ—known by the name Satyaśravā; abhūt—there was; uruśravāḥ—Uruśravā; sutaḥ—was the son; tasya—of him (Satyaśravā); devadattaḥ—Devadatta; tataḥ—from Uruśravā; abhavat—there was.
From Indrasena came Vītihotra, from Vītihotra came Satyaśravā, from Satyaśravā came the son named Uruśravā, and from Uruśravā came Devadatta.