—json {
"name":"SB 9.18.17", "h1":"SB 9.18.17", "label":"Text 17", "title":"Śrīmad Bhāgavatam 9.18.17", "description":"Using such unkind words, Śarmiṣṭhā rebuked Devayānī, the daughter of Śukrācārya. In anger, she took away Devayānī's garments and threw Devayānī into a well."
} —
evaṁ-vidhaiḥ suparuṣaiḥ
kṣiptvācārya-sutāṁ satīm
śarmiṣṭhā prākṣipat kūpe
vāsaś cādāya manyunā
evam-vidhaiḥ—such; su-paruṣaiḥ—by unkind words; kṣiptvā—after chastising; ācārya-sutām—the daughter of Śukrācārya; satīm—Devayānī; śarmiṣṭhā—Śarmiṣṭhā; prākṣipat—threw (her); kūpe—into a well; vāsaḥ—the garments; ca—and; ādāya—taking away; manyunā—because of anger.
Using such unkind words, Śarmiṣṭhā rebuked Devayānī, the daughter of Śukrācārya. In anger, she took away Devayānī's garments and threw Devayānī into a well.