目錄表

—json {

  "name":"SB 9.18.17",
  "h1":"SB 9.18.17",
  "label":"Text 17",
  "title":"Śrīmad Bhāgavatam 9.18.17",
  "description":"Using such unkind words, Śarmiṣṭhā rebuked Devayānī, the daughter of Śukrācārya. In anger, she took away Devayānī's garments and threw Devayānī into a well."

} —

SB 9.18.17

Text

evaṁ-vidhaiḥ suparuṣaiḥ
kṣiptvācārya-sutāṁ satīm
śarmiṣṭhā prākṣipat kūpe
vāsaś cādāya manyunā

Synonyms

evam-vidhaiḥ—such; su-paruṣaiḥ—by unkind words; kṣiptvā—after chastising; ācārya-sutām—the daughter of Śukrācārya; satīm—Devayānī; śarmiṣṭhā—Śarmiṣṭhā; prākṣipat—threw (her); kūpe—into a well; vāsaḥ—the garments; ca—and; ādāya—taking away; manyunā—because of anger.

Translation

Using such unkind words, Śarmiṣṭhā rebuked Devayānī, the daughter of Śukrācārya. In anger, she took away Devayānī's garments and threw Devayānī into a well.