—json {
"name":"SB 9.15.1", "h1":"SB 9.15.1", "label":"Text 1", "title":"Śrīmad Bhāgavatam 9.15.1", "description":"Śukadeva Gosvāmī continued: O King Parīkṣit, from the womb of Urvaśī, six sons were generated by Purūravā. Their names were Āyu, Śrutāyu, Satyāyu, Raya, Vijaya and Jaya."
} —
śrī-bādarāyaṇir uvāca
ailasya corvaśī-garbhāt
ṣaḍ āsann ātmajā nṛpa
āyuḥ śrutāyuḥ satyāyū
rayo 'tha vijayo jayaḥ
śrī-bādarāyaṇiḥ uvāca—Śrī Śukadeva Gosvāmī said; ailasya—of Purūravā; ca—also; urvaśī-garbhāt—from the womb of Urvaśī; ṣaṭ—six; āsan—there were; ātmajāḥ—sons; nṛpa—O King Parīkṣit; āyuḥ—Āyu; śrutāyuḥ—Śrutāyu; satyāyuḥ—Satyāyu; rayaḥ—Raya; atha—as well as; vijayaḥ—Vijaya; jayaḥ—Jaya.
Śukadeva Gosvāmī continued: O King Parīkṣit, from the womb of Urvaśī, six sons were generated by Purūravā. Their names were Āyu, Śrutāyu, Satyāyu, Raya, Vijaya and Jaya.