—json {
"name":"SB 9.12.7", "h1":"SB 9.12.7", "label":"Text 7", "title":"Śrīmad Bhāgavatam 9.12.7", "description":"From Maru was born a son named Prasuśruta, from Prasuśruta came Sandhi, from Sandhi came Amarṣaṇa, and from Amarṣaṇa a son named Mahasvān. From Mahasvān, Viśvabāhu took his birth."
} —
tasmāt prasuśrutas tasya
sandhis tasyāpy amarṣaṇaḥ
mahasvāṁs tat-sutas tasmād
viśvabāhur ajāyata
tasmāt—from Maru; prasuśrutaḥ—Prasuśruta, his son; tasya—of Prasuśruta; sandhiḥ—a son named Sandhi; tasya—his (Sandhi's); api—also; amarṣaṇaḥ—a son named Amarṣaṇa; mahasvān—the son of Amarṣaṇa; tat—his; sutaḥ—son; tasmāt—from him (Mahasvān); viśvabāhuḥ—Viśvabāhu; ajāyata—took birth.
From Maru was born a son named Prasuśruta, from Prasuśruta came Sandhi, from Sandhi came Amarṣaṇa, and from Amarṣaṇa a son named Mahasvān. From Mahasvān, Viśvabāhu took his birth.