目錄表

—json {

  "name":"SB 9.12.7",
  "h1":"SB 9.12.7",
  "label":"Text 7",
  "title":"Śrīmad Bhāgavatam 9.12.7",
  "description":"From Maru was born a son named Prasuśruta, from Prasuśruta came Sandhi, from Sandhi came Amarṣaṇa, and from Amarṣaṇa a son named Mahasvān. From Mahasvān, Viśvabāhu took his birth."

} —

SB 9.12.7

Text

tasmāt prasuśrutas tasya
sandhis tasyāpy amarṣaṇaḥ
mahasvāṁs tat-sutas tasmād
viśvabāhur ajāyata

Synonyms

tasmāt—from Maru; prasuśrutaḥ—Prasuśruta, his son; tasya—of Prasuśruta; sandhiḥ—a son named Sandhi; tasya—his (Sandhi's); api—also; amarṣaṇaḥ—a son named Amarṣaṇa; mahasvān—the son of Amarṣaṇa; tat—his; sutaḥ—son; tasmāt—from him (Mahasvān); viśvabāhuḥ—Viśvabāhu; ajāyata—took birth.

Translation

From Maru was born a son named Prasuśruta, from Prasuśruta came Sandhi, from Sandhi came Amarṣaṇa, and from Amarṣaṇa a son named Mahasvān. From Mahasvān, Viśvabāhu took his birth.