目錄表

—json {

  "name":"SB 9.12.14",
  "h1":"SB 9.12.14",
  "label":"Text 14",
  "title":"Śrīmad Bhāgavatam 9.12.14",
  "description":"From Sañjaya will come Śākya, from Śākya will come Śuddhoda, and from Śuddhoda will come Lāṅgala. From Lāṅgala will come Prasenajit, and from Prasenajit, Kṣudraka."

} —

SB 9.12.14

Text

tasmāc chākyo 'tha śuddhodo
lāṅgalas tat-sutaḥ smṛtaḥ
tataḥ prasenajit tasmāt
kṣudrako bhavitā tataḥ

Synonyms

tasmāt—from Sañjaya; śākyaḥ—Śākya; atha—thereafter; śuddhodaḥ—Śuddhoda; lāṅgalaḥ—Lāṅgala; tat-sutaḥ—the son of Śuddhoda; smṛtaḥ—is well known; tataḥ—from him; prasenajit—Prasenajit; tasmāt—from Prasenajit; kṣudrakaḥ—Kṣudraka; bhavitā—will take birth; tataḥ—thereafter.

Translation

From Sañjaya will come Śākya, from Śākya will come Śuddhoda, and from Śuddhoda will come Lāṅgala. From Lāṅgala will come Prasenajit, and from Prasenajit, Kṣudraka.